________________
आगम
(c)
प्रत
सूत्रांक
[६]
दीप
अनुक्रम [१३]
भाग [१३] "अन्तकृद्दशा" अंगसूत्र-८ (मूलं + वृत्तिः)
मूलं [६]
वर्ग: [३], अध्ययनं [1] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [८] अंगसूत्र- [८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
अनु. ४
गजसुकुमारस्य कथा
-
ratnana
बदासी-तं इच्छामो णं ते जाया ! एगदिवसमवि रज्जसिरिं पात्तिए निक्खमणं जहा महाबलस्स जाव तमाणाते तहा तहा जाब संजमित्तते, से गय० अणगारे जाते ईरिपा० जाव गुत्तर्वभयारी, तत्ते णं से गयसुकुमारे जं चैव दिवसं पव्वतिते तस्सेव दिवसरस पुव्वावरण्हकालसमयंसि जेणेव अरहा अरिनेमी
१ 'निक्खमणं जहा महाबलस्स' यथा भगवत्यां महाबलस्य निष्क्रमणं राज्याभिषेकशिविकारोहणादिपूर्वकमुक्तमेवमस्यापि वाच्यं, किमन्तम् ? इत्याह- 'जाव तमाणाए वहा २ जाब संजमइति तस्य प्रत्रजितस्य किल भगवानुपदिशति स्म एवं देवाणुप्पिया ! गंतव्यं चिट्ठियध्वं निसीयन्वं तुयट्टियन्वं भुंजियव्वं भासियब्वं एवं उडाए २ पाणेहिं भूतेहिं जीवेहिं सत्तेहिं संजमेणं संजमियध्वं अस्सि चणं अट्ठे नो पमाएयव्वं, तए णं गयसुकुमारे अणगारे अरहओ अरिट्ठनेमिस्स अंतिए इमं एयारुवं धम्मियं उवएवं सम्मं पढिच्छति तमाणाए वह २ 'जं चैव दिवसं पब्बते' गच्छ तह चिट्ठति तह निसीयति तह तुयट्टति तह भुंजति तह उट्ठाए २ पाणेहिं ४ संजमेणं संजमइ' । इत्यादि, यदिह तद्दिनप्रत्रजितस्यापि गज सुकुमारमुनेः प्रतिमाप्रतिपत्तिरभिधीयते तत्सर्वज्ञेनारिष्टनेमिनोपदिष्टत्वाद विरुद्धमितरथा प्रतिमाप्रतिपत्तावयं न्यायो यथा- 'पडिवाइ एवाओ संघयणधिईजुओ महासत्तो । पहिमाओ भावियप्पा सम्मं गुरुणा अणुझाओ ॥ १ ॥ गच्छेश्चिय निम्माओ जा पुब्बा दस भवे असंपुन्ना। नवमस्स तय होइ जनो सुयामिगमो ॥ २ ॥ [ प्रतिपयते एताः संइननधृतियुतो महासत्त्वः । प्रतिमा भावितात्मा सम्यग् गुरुणाऽनुज्ञातः ॥ १ ॥ गच्छे एव निर्मातः यावत् पूर्वाणि दश भवेयुरसंपूर्णानि । नवमस्य तृतीयवस्तु भवति जघन्यः श्रुताधिगमः ॥ २ ॥ ] इति,
▬▬▬▬▬▬▬▬▬
For PaPa Lise Only
~ 140 ~