________________
आगम
(८)
भाग [१३] “अन्तकृद्दशा” – अंगसूत्र-८ (मूलं+वृत्तिः )
वर्ग: [३], ----------------------- अध्य यनं [८] ----------------------- मूलं [६] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [८], अंगसूत्र- [८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्राक
अतकर-KI तेणेच वा०२ अरहं अरिहनेमी तिक्खुत्तो आयाहिणपयाहिणं वंदति णमंसति २ एवं वदासि-इच्छामि वर्ग शाङ्गे भंते! तुन्भेहिं अन्भणुण्णाते समाणे महाकालंसि सुसाणंसि एगराइयं महापडिमं उवसंपजित्ता णं गजसुकु
विहरेसते, अहासुहं देवाणु01, तते णं से गय० अण० अरहता अरिढ० अन्भणुनाए समाणे अरहं अरि- मारा ॥११॥
रहनेमी वंदति णमसति २ अरहतो अरिह० अंति० सहसंबवणाओ उजाणाओ पडिणिक्खमति २ जेणेवा
महाकाले सुसाणे तेणेव उवागते २ थंडिल्लं पडिलेहेति २ उच्चारपासवणभूमि पडिलेहेति २ईसिंपन्भारगएणं
कारणं जाव दोवि पाए साइड एगराई महापडिम उवसंपविताणं विहरति, इमं च णं सोमिले माहणे द सामिधेयस्स अहाते चारवतीओ नगरीओ बहिया पुव्वणिग्गते समिहातो य दन्भे य कुसे य पत्तामोडं च |गण्हति २ ततो पडिनियत्तति २ महाकालस्स सुसाणस्स अदूरसामंतेणं वीईवयमाणे २ संझाकालसमयसि पविरलमणुस्संसि गयसुकुमालं अणगारं पासति २तं वरं सरति २ आसुरुत्ते ५ एवं व०-एस णं भो। से गयसूमाले कुमारे अप्पत्थिय जाच परिवज्जिते, जे णं मम धूयं सोमसिरीए भारियाए असपं सोमं 8
अनुक्रम
[१३]
१'ईसिपम्भारगएणति ईघदवनतबदनेन 'जाव'त्ति करणात् एतद्रष्टव्य 'वग्धारियपाणी' प्रलम्बभुज इत्यर्थः 'अणिमिसनयणे सुकपोग्गलनिरुद्धविट्ठीं। २ 'सामिधेयस्स'त्ति समित्समूहस्य 'समिहाउत्ति इन्धनभूताः काठिकाः दन्भे'त्ति समूलान् दर्भान् 'कुसे त्ति दर्भापाणीति 'पत्तामोडयं चत्ति शाखिशाखाशिखामोटितपत्राणि देवतार्चनार्थीनीत्यर्थः,
गजसुकमारस्य कथा
~141~