SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ आगम (८) भाग [१३] “अन्तकृद्दशा” – अंगसूत्र-८ (मूलं+वृत्तिः ) वर्ग: [३], ----------------------- अध्य यनं [८] ----------------------- मूलं [६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [८] अंगसूत्र- [८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत अन्तकृद्द- सूत्रांक १० जहा मेहो महेलियावजं जाव बहियकुले, तते णं से कण्हे वासुदेवे इमीसे कहाए लट्टे समाणे जेणेव । माण जणवावर्गे गयमुकुमाले तेणेब उवागच्छति २ गयसुकमालं आलिंगति र उच्छंगे निवेसेति २एवं वदासि-तुम मम गजमुकुसहोदरे कणीयसे भाया तं मा णं तुम देवाणु इयाणि अरहतो मुंडे जाव पब्वयाहि, अहण्णं बारवतीए । मारा नयरीए महया २रायाभिसेएणं अभिसिंचिस्सामि, तते णं से गयसुकुमाले कण्हेणं वासुदेषेण एवं मुसेारध्ययन समाणे तुसिणीए संचिट्ठति, तए णं से गयसुकमाले कण्हं वासुदेवं अम्मापियरो य दोपि तचंपि एवं वाट RI सू०५ -एवं खलु देवाणु माणुस्सया कामा खेलासवा जाब विप्पजहिपव्वा भविस्संति, तं इच्छामि पं देवा-IN प्पिया! तुम्भेहिं अन्भणुन्नाये अरहतो अरिट्ठ० अंतिए जाव पब्वइत्तए, तते णं तं गय सुकुमालं कण्हे वासु अम्मापियरो य जाहे नो संचाएति पहुयाहिं अणुलोमाहिं जाव आघवित्तते ताहे अकामाई चेव एवं अनुक्रम [१३] १ जहा मेहो महेलियावजति यथा प्रथमे ज्ञाते मेघकुमारो मातापितरौ सम्बोधयति एवमयमपि, केवलं तत्र मात्रा तं प्रतीदमुक्त-18 एतास्तव भार्याः सहगवयसः सदृशराजकुलेभ्य आनीता भुङ तावदेताभिः सार्द्ध विषयसुखमित्यादि तदिह न वक्तव्यं, अपरिणीतत्वात्तिस्य, कियत्ततव्यम् । इत्याह-जाव वड़ियकुले'त्ति वं जातोऽस्माकमिष्टपुत्रो नेच्छामस्त्वया वियोगं सोई ततो भा भोगान् याव यं जीवाम इत्यत आरभ्य थावदस्मासु दिवं गतेषु परिणतवयाः वर्द्धिते कुलवंशतन्तुकायें निरपेक्षः सम् प्रजिष्यसीति । २ 'खेलासवा दाह यावत्करणात 'सुकासवा सोणियासवा' यावदवश्यं विप्रहातव्याः, ३ 'आपवित्तए'त्ति आण्यातुं भणितुमित्यर्थः । मूल-संपादने अत्र एक: मुद्रण-दोष: दृश्यते-शीर्षक-स्थाने सू+ ६ स्थाने सू+ ५ मुद्रितं गजसुकुमारस्य कथा ~139~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy