________________
आगम
भाग [१३] “अन्तकृद्दशा” – अंगसूत्र-८ (मूलं+वृत्तिः )
(८)
वर्ग: [३], ----------------------- अध्य यन [८] ---------------------- मूलं [६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [८] अंगसूत्र- [८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
%
प्रत सूत्रांक
85%%%
तेणेव उवा०२ जहा अभओ नवरं हरिणेगमेसिस्स अट्ठमभत्तं पगेण्हति जाव अंजलिं कटु एवं वदासिइच्छामि णं देवाणु सहोदरं कणीयसं भाउयं विदिण्णं, तते णं से हरिणेगमेसी कण्हं वासुदेवं एवं बदासी-होहिति णं देवाणु तव देवलोयचुते सहोदरे कणीयसे भाउए से णं उम्मुक जाव अणुप्पत्ते अरहतो अरिहनेमिस्स अंतियं मुंडे जाव पब्बतिस्सति, कण्हं वासुदेवं दोबंपि तपि एवं वदति २ जामेव दिसं पाउ० तामेव दिसं पडिगते, तते णं से कण्हे वासु.पोसहसालाओ पडिनि० जेणेव देवती देवी तेणेव उवा०२ देवतीए देवीए पायग्गहणं करेतिर एवं व०-होहिति णं अम्मो! मम सहोदरे कणीयसे भाउएत्तिकह देवतिं देवि ताहिं इट्ठाहिं जाव आसासेति २ जामेव दिसं पाउन्भूते तामेष दिसं पडिगते । तए णं सा देवती देवी अन्नदा कदाई तसि तारिसगंसि जाव सीहं सुमिणे पासेत्ता पडिबुद्धा जाय पाढया हहहियया
अनुक्रम
[१३]
75%
१ जहा अभओत्ति यथा प्रथमे ज्ञातेऽभयकुमारोऽष्टमं कृतवान् तथाऽयमपीति नवरं-केवलमयं विशेषः अर्थ हरिणेगमैषिण काआराधनाथाष्टमं कृतवान् , स तु पूर्वसङ्गतिकसा देवस्येति, 'विइणति वितीर्ण-दत्तं युष्माभिरिति गम्यते, २ 'संसि तारिसर्गसी'त्यादी |
यावत्करणात् शयनसिंहवर्णको सायन्तौ दृश्यौ, 'सुमिणे पासित्ताणं पडिबुद्धा जाव'त्ति इतो यावत्करणात् दृष्टा तुष्टा स्वभावग्रहं करोति शयनीयात्पादपीठाचावरोहति राक्षे निवेदयति, स तु पुत्रजन्म तत्फलमादिशति, 'पाढगति स्वप्नपाठकानाकारवति, तेऽपि तदेवादिनन्ति, ततो राज्ञा तदादिष्टमुपश्रुत्य परिवहइति सुखसुखेन गर्भ परिवहतीति द्रष्टव्यमिति,
Santaratmahat
गजसुकमारस्य कथा
~136~