SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ आगम (८) भाग [१३] “अन्तकृद्दशा” – अंगसूत्र-८ (मूलं+वृत्तिः ) वर्ग: [३], ----------------------- अध्य यनं [८] ----------------------- मूलं [६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [८, अंगसूत्र- [८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत " ३ वर्ग सुत्रांक अन्तकृद-18 परिवहति, तते णं सा देवती देवी नवण्हं मासाणं जासुमणारत्तवंधुजीवतलक्खारससरसपारिजातकतरुणदि-15 माझे वाकरसमप्पमं सब्बनयणकंतं सुकुमालं जाव सुरुवं गततालुयसमार्ण दारयं पयाया जम्मणं जहा मेहकुमारे || जाव जम्हा णं अम्हं इमे दारते गततालुसमाणे तं होउ णं अम्ह एतस्स दारगस्स नामधेजे गयसुकुमाले २ मारा ॥९॥ तते णं तस्स दारगस्स अम्मापियरे नाम करेंति गयसुकुमालोत्ति सेसं जहा मेहे जाव अलं भोगसमत्थे जाते ८ध्ययन यावि होत्था । तत्थ णं बारबतीए नगरीए सोमिले नामं माहणे परिवसति अहे रिउब्वेद जाव सुपरिनिहिते याचि होस्था, तस्स सोमिलमाहणस्स सोमसिरी नाम माहणी होत्या सूमाल०, तस्स णं सोमिलस्स। धूता सोमसिरीए माहणीए अत्तया सोमानामं दारिया होत्था सोमाला जाव सुरूवा रूवेणं जाव लावणेणं है उकिट्ठा उकिसरीरा यावि होत्या, तते णं सा सोमा दारिया अन्नया कदाइ पहाता जाब विभूसिया | सू०५ अनुक्रम [१३] ॥९ १'जासुमिणेत्यादि जपा-वनस्पतिविशेषस्तस्याः सुमनसः-पुष्पाणि रक्तबन्धुजीवक-लोहितबन्धुकं तद्धि पञ्चवर्णमपि भवतीति | रक्तमहर्ण लाक्षारसो-यावकः 'सरसपारिजातकम्' अम्लानसुद्धमविशेषकुसुमं 'तरुणदिवाकरः' उदयदिनकरः एतैः समा-एतत्प्रभातु-16 ल्येत्यर्थः प्रभा-वर्णो यस्य स तथा रक्त इत्यर्थः तं, सर्वस्य जनस्य नयनानां कान्त:-कमनीयोऽमिलपणीय इत्यर्थः सर्वनयनकान्तस्तं 'सूमाले'ति 'सुकुमालपाणिपायमित्यादिवर्णको दृश्यो यावत्स्वरूपमिति गजतालुकसमानं कोगलरक्तत्वाभ्यां, २ 'रिउन्नेदे' इत्यादि कम्वेदयजुर्वेदसामवेदाथर्ववेदानां साङ्गोपाङ्गानां सारको धारफः पारग इत्यादिवर्णको यावत्करणाद् दृश्यः, मूल-संपादने अत्र एक: मुद्रण-दोष: दृश्यते-शीर्षक-स्थाने सू+ ६ स्थाने सू+ ५ मुद्रितं गजसुकुमारस्य कथा ~137
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy