________________
आगम
(८)
भाग [१३] “अन्तकृद्दशा” – अंगसूत्र-८ (मूलं+वृत्तिः )
वर्ग: [३], ----------------------- अध्य यनं [८] ----------------------- मूलं [६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [८] अंगसूत्र- [८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
ततेणं तीसे देवतीते देवीए अयं अन्भत्थिते ४ समुप्पण्णे-एवं खलु अहं सरिसते जाव नलकुन्धरसमाणे सत्त पत्ते पयाता, नो चेव णं मए एगस्सवि बालत्तणते समुन्भूते, एसविय णं कण्हे वासुदेवे छहं छहं मासाणं| ममं अंतियं पायवंदते हव्वमागच्छति, तं धन्नातो णं ताओ अम्माओ जासिं मण्णे णियगकुच्छिसंभूतयाई धणदुद्धलुयाई महुरसमुल्लावयाई मंमणपर्जपियाई थणमूलकक्खदेसभागं अभिसरमाणाति मुद्धयाई पुणो| य कोमलकमलोवमेहिं हत्थेहिं गिहिऊण उच्छंगि णिवेसियाई देंति समुल्लावते सुमहुरे पुणो २ मंजुलप्पभ
अनुक्रम
[१३]
१'अयमभत्थिए त्ति इहैवं दृश्यम् -'अयमेयारूवे अब्भत्थिए चिंतिते पस्थिए मणोगए संकप्पे समुप्पजिस्था' तत्रायमेतद्रूपः आध्यात्मिकः-आत्माश्रितश्चिन्तितः-स्मरणरूपः प्रार्थितः-अमिलापरूपो मनोगतो-मनोविकाररूपः सङ्कल्पो-विकल्पः समुत्पन्नः ।।
धण्णाओ गं ताओं' इत्यादि, धन्या धनमर्हन्ति लप्स्यन्ते वा यास्ता धन्या इति, यासामित्यपेक्षया अन्या अम्बा:-नियः पुण्या:पवित्राः कृतपुण्याः कृतार्थाः कृतप्रयोजनाः कृतलक्षणा:-सफलीकृतलक्षणाः 'जासि'ति यासां मन्ये इति वितर्कार्थों निपाता, निजककुक्षि
संभूतानि ढिम्भरूपाणीत्यर्थः स्तनदुग्धे लुब्धानि यानि तानि तथा, मधुराः समुल्लापा येषां तानि तथा मन्मनं-अव्यक्तमीपत्स्खलितं प्रजदिल्पितं येषां तानि तथा, स्तनमूलात्कक्षादेशभागमभिसंचरन्ति मुग्धकानि-अत्यव्यक्तविज्ञानानि भवन्तीति गम्यते, पुनश्च कोमलकमलो-18
पमाभ्यां हस्ताभ्यां गृहीत्वा उत्सङ्गे निवेशितानि सन्ति ददति समुल्लापकान सुमधुरान पुनः पुनर्मलप्रभणितान मखुलं-मधुरं प्रभणितभणितिर्येषु ते तथा तान, इह सुमधुरानित्यभिधाय यन्म खुलप्रभणितानित्युक्तं तत्पुनरुक्तमपि न दुष्ट सम्भ्रमभणितत्वादस्पेति,
ARCANE
गजसुकमारस्य कथा
~134~