SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ आगम (८) भाग [१३] “अन्तकृद्दशा” – अंगसूत्र-८ (मूलं+वृत्तिः ) वर्ग: [३], ----------------------- अध्य यनं [८] ----------------------- मूलं [६] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [८], अंगसूत्र- [८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक अन्तकृद-हाणं सा देवती देवी अरहओ अरिह अंतिए एयमहं सोचा निसम्म हहतुट्ठ जाव हियया अरहं अरिहनेमि 31 वर्ग शाने वंदति नमसति २ जेणेच ते छ अणगारा तेणेव उवागच्छति ते छप्पि अणगारा वंदति णमंसति गजसुकु आगतपण्हता पप्फुतलोयणा कंचुयपडिक्खित्तया दरियलयवाहा धाराहयकलंचपुष्फगंपिव समूससिपरो- मारा मकूवा ते छप्पि अणगारे अणिमिसाते दिहीए पेहमाणी २ सुचिरं निरिक्खति २ बंदति णमंसति शीध्ययन जेणेव अरिहा अरिह तेणेव उवाग. अरहं अरिहनेमी तिक्खुत्तो आयाहिणपयाहिणं करेति २ वदति 81 णमंसति २ तमेव धम्मियं जाणं दुरूहति २ जेणेव वारवतीणगरी तेणेव उवा०२ पारवर्ति नगरि अणुप्पविसति २ जेणेव सते गिहे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवाग०२ सा धम्मियातो जाणप्पवरातो पच्चोरुहति २ जेणेव सते वासघरे जेणेव सए सयणिजे तेणेव उवाग०२त्ता सयंसि सयणिज्जंसि निसीयति, अनुक्रम -SCRECSCG [१३] १ भागयपण्हय'त्ति आगवप्रश्नवा-पुत्रस्नेहात् स्तनागतस्तन्या 'पप्फुयलोयणेति प्रप्लुते आनन्दजलेन लोचने यस्याः सा तथा 'के|चुयपरिक्खित्त'त्ति परिक्षिप्तो विस्तारित इत्यर्थः कञ्चुको-वारवाणो हर्षातिरेकस्थूरीभूतशरीरतया यया सा तथा 'दरियवलयवाहति दीर्ण-12 ४ वलयौ-हर्षरोमाध्यस्थूलत्वात् स्फुटितकटको बाहू-भुजौ यस्याः सा तथा प्राकृवत्वेन दरियवलयबाहा 'धाराहयकयंबपुष्फगंपिव समूससिय रोमकूवा' धाराभिः-मेघजलधारामिराहतं यत्कदम्बपुष्पं तदिव समुच्छ्रितानि रोमाणि कूपकेषु यस्याः सा तथा । FarPranaamsamumony मूल-संपादने अत्र एक: मुद्रण-दोष: दृश्यते-शीर्षक-स्थाने सू+ ६ स्थाने सू+ ५ मुद्रितं गजसुकुमारस्य कथा ~133~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy