________________
आगम
(८)
भाग [१३] “अन्तकृद्दशा” – अंगसूत्र-८ (मूलं+वृत्तिः )
वर्ग: [३], ----------------------- अध्य यनं [८] ----------------------- मूलं [६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [८] अंगसूत्र- [८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
देवती अत्थे समढे?, हंता अस्थि, एवं खलु देवा० तेणं कालेणंरभदिलपुरे नगरे नागे नाम गाहावती परिवसति अड्डे, तस्सणं नागस्स गाहा० सुलसानाम भारिया होत्था, सासुलसा गाहा बालसणे व निमित्तएणं वाग-1 रिता-एस णं दारिया जिंदू भविस्सति, तते णं सासुलसा बालप्पमिति चेव हरिणेगमेसीभत्तया याविहोत्था
हरिणेगमेसिस्स पडिमं करेति २ कल्लाकलिं हाता जाव पायच्छित्ता उल्लपडसाडया महरिहं पुष्पवर्ण करेति| 18नुपायपडिया पणामं करेति ततो पच्छा आहारेति वा नीहारेति वा वरति वा, तते णं तीसे सुलसाए दगाहा. भत्तिबहुमाणसुस्सूसाप हरिणेगमेसीदेवे आराहिते याचि होत्या, तते णं से हरिणेगमेसी देवे।
सुलसाए गाहावाणीए अणुकंपणद्वयाए सुलसं गाहावतिणिं तुमं च दोवि समउउयाओ करेति, तते थे तुम्भे दोचि सममेव गन्भे गिण्हह सममेव गन्भे परिवहह सममेव दारए पयायह, तए णं सा सुलसा गाहावतिणी विणिहायमावन्ने दारए पयाइति, तते णं से हरिणेगमेसी देवे सुलसाए अणुकंपणट्ठाते वि-1 णिहायमावण्णए दारए करतलसंपुडेणं गेण्हति २ तब अंतियं साहरति २समयं च णं तुमपि णवण्हं मासाणं० सुकुमालदारए पसवसि, जेवि अ णं देवाणुप्पिए तव पुत्ता तेवि य तब अंतिताओ करयलसंपुडेणं गेण्हति २ सुलसाए गाहा० अंतिए साहरति, तं तव चेव णं देवइ ! एए पुत्ता णो चेव सुलसाते गाहाव०, तते ।
अनुक्रम
EXA4%
[१३]
१ 'निंदु'त्ति मृतप्रसविनी, यत्रैते घडप्यनगारास्तत्रोपागच्छति तांश्च सा बन्दत इति ।
गजसुकमारस्य कथा
~132~