________________
आगम
(८)
प्रत
सूत्रांक
[६]
दीप
अनुक्रम [१३]
भाग [१३] “अन्तकृद्दशा" - अंगसूत्र - ८ ( मूलं + वृत्ति:)
वर्ग: [३],
अध्ययनं [८]
मूलं [६]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [C] अंगसूत्र- [८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
माणा जाव अहासुह०, तते णं अम्हे अरहतो अग्भणुण्णाया समाणा जावज्जीवाए छछणं जाव विहरामो, तं अम्हे अज्ज छट्ठक्खमणपारणयंसि पढमाए पोरिसिए जाव अडमाणा तव गेहं अणुष्पविट्ठा, तं नो खलु देवाणुप्पिए! ते चेव णं अम्हे, अम्हे णं अन्ने, देवतिं देविं एवं वदंति २ जामेव दिसं पाज० तामेव ॥ ६ ॥। १ दिसं पडिगता, तीसे देवतीते देवीए अयमेयारूवे अज्झ० ४ समुत्पन्ने, एवं खलु अहं पोलासपुरे नगरे अतिमुत्तेणं कुमारसमणेणं बालन्तणे वागरिता तुमण्णं देवाणु० अट्ठ पुत्ते पयातिस्ससि सरिसए जाव नलकुव्यरसमाणे नो चेव णं भरहे वासे अन्नातो अम्मयातो तारिसए पुत्ते पयातिस्संति तं नं मिच्छा, इमं नं प चक्खमेव दिस्सति भरहे वासे अन्नातोवि अम्मूताओ एरिस जाव पुत्ते पयायाओ, तं गच्छामि णं अरहं अरिद्वनेमिं वंदामि २ इमं च णं एयारूवं वागरण पुच्छिस्सामीतिक एवं संपेहेति २ कोडुंबियपुरिसा सद्दा वेति २ एवं व० लेहकरणप्पवरं जाव उबट्टवेंति, जहा देवाणंदा जाव पज्जुवासति, ते अरहा अरिट्ठनेमी देवतिं देवं एवं ष० - से नूणं तव देवती । इमे छ अणगारे पासेत्ता अयमेयारूवे अम्भस्थि० ४ एवं खलु अहं पोलासपुरे नगरे अहमुत्तेनं तं चैव जाव णिग्गच्छसि २ जेणेव ममं अंतियं हव्यमागया से नूर्ण
अन्तकृद्दशाने
Ja Eratur
१ 'हुकरणे 'ति लघुकरणेत्यादिवर्णकयुक्तं यानप्रवरमुपस्थापयन्ति । २ 'जहा देवानंद' चि भगवत्यभिहिता यथा देवानन्दा भगवन्महावीरप्रथममाता गतां तथेयमपि भणनीया,
For Pasta Use Only
मूल-संपादने अत्र एक: मुद्रण-दोष: दृश्यते - शीर्षक-स्थाने सू+ ६ स्थाने सू+ ५ मुद्रितं
गजसुकुमारस्य कथा
~ 131~
३ वर्गे गजसुकु
मारा ८ ध्ययनं
सू० ५
॥६॥
yor