SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ आगम भाग [१३] “अन्तकृद्दशा” – अंगसूत्र-८ (मूलं+वृत्तिः ) (८) वर्ग: [३], ----------------------- अध्य यन [८] ---------------------- मूलं [६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [८] अंगसूत्र- [८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक आयाम्हिणपयाहिणं करेति २ वंदति णमंसति २ जेणेव भत्तघरते तेणेव उवागया सीहकेसराणं भोयगाणं| थालं भरेति ते अणगारे पडिलाभेति बंदति णमंसति २ पडिवसजेति, तदाणंतरं च णं दोघे संघाडते बारवतीते उच्च जाव विसज्जेति तदाणंतरं च णं तचे संघाडते थारवतीए नगरीए पचनीए जाव पडिलाभेति २| एवं वदासि-किण्णं देवाणुप्पिया! कण्हस्स वासुदेवस्स इमीसे पारवतीए नगरीते नवजोयण पञ्चक्खदे-1 || वलोगभूताए समणा निग्गंथा उच्चणीय जाव अडमाणा भत्तपाणं णो लभंति जन्नं ताई चेव कुलाई भत्तपादूणाए भुजो २ अणुप्पविसंति ?, तते णं ते अणगारा देवतिं देवीं एवं वयासि-नो खलु देवा०1 कण्हस्स | वासुदेवस्स इमीसे पारवतीते नगरीते जाव देवलोगभूयाते समणा निग्गंथा उचनीय जाव अडमाणा भत्तपाणं णो लभंति नो (ज) व णं ताई ताई कुलाई दोचपि तचंपि भत्तपाणाए अणुपविसंति, एवं खलु देवा णुप्पिया! अम्हे भहिलपुरे नगरे नागस्स गाहावतिस्स पुत्ता सुलसाते भारियाए अत्तया छ भायरो सहोहैदरा सरिसया जाव नलकुब्बरसमाणा अरहओ अरिट्टनेमिस्स अंतिए धम्मं सोचा संसारभउब्विग्गा भीया जम्मणमरणाणं मुंडा जाव पब्वइया, तते णं अम्हे जं चेव दिवसं पब्बतिता तं चेव दिवसं अरहं अरिहनेमि| बंदामो नमसामो २ इमं एयारूवं अभिग्गहं अभिगेण्हामो-इच्छामो णं भंते! तुम्भेहिं अन्भणुण्णाया स १ 'भुजो मुजोत्ति भूयोभूयः पुनः पुनरित्यर्थः । अनुक्रम [१३] REnainmika गजसुकुमारस्य कथा ~130
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy