________________
आगम
भाग [१३] “अन्तकृद्दशा” – अंगसूत्र-८ (मूलं+वृत्तिः )
(८)
वर्ग: [३], ----------------------- अध्य यन [८] ---------------------- मूलं [६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [८] अंगसूत्र- [८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
आयाम्हिणपयाहिणं करेति २ वंदति णमंसति २ जेणेव भत्तघरते तेणेव उवागया सीहकेसराणं भोयगाणं| थालं भरेति ते अणगारे पडिलाभेति बंदति णमंसति २ पडिवसजेति, तदाणंतरं च णं दोघे संघाडते बारवतीते उच्च जाव विसज्जेति तदाणंतरं च णं तचे संघाडते थारवतीए नगरीए पचनीए जाव पडिलाभेति २| एवं वदासि-किण्णं देवाणुप्पिया! कण्हस्स वासुदेवस्स इमीसे पारवतीए नगरीते नवजोयण पञ्चक्खदे-1 ||
वलोगभूताए समणा निग्गंथा उच्चणीय जाव अडमाणा भत्तपाणं णो लभंति जन्नं ताई चेव कुलाई भत्तपादूणाए भुजो २ अणुप्पविसंति ?, तते णं ते अणगारा देवतिं देवीं एवं वयासि-नो खलु देवा०1 कण्हस्स |
वासुदेवस्स इमीसे पारवतीते नगरीते जाव देवलोगभूयाते समणा निग्गंथा उचनीय जाव अडमाणा भत्तपाणं णो लभंति नो (ज) व णं ताई ताई कुलाई दोचपि तचंपि भत्तपाणाए अणुपविसंति, एवं खलु देवा
णुप्पिया! अम्हे भहिलपुरे नगरे नागस्स गाहावतिस्स पुत्ता सुलसाते भारियाए अत्तया छ भायरो सहोहैदरा सरिसया जाव नलकुब्बरसमाणा अरहओ अरिट्टनेमिस्स अंतिए धम्मं सोचा संसारभउब्विग्गा भीया
जम्मणमरणाणं मुंडा जाव पब्वइया, तते णं अम्हे जं चेव दिवसं पब्बतिता तं चेव दिवसं अरहं अरिहनेमि| बंदामो नमसामो २ इमं एयारूवं अभिग्गहं अभिगेण्हामो-इच्छामो णं भंते! तुम्भेहिं अन्भणुण्णाया स
१ 'भुजो मुजोत्ति भूयोभूयः पुनः पुनरित्यर्थः ।
अनुक्रम
[१३]
REnainmika
गजसुकुमारस्य कथा
~130