SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ आगम (८) भाग [१३] “अन्तकृद्दशा” – अंगसूत्र-८ (मूलं+वृत्ति:) वर्ग: [३], ----------------------- अध्य यनं [१-६] ----------------------- मूलं [४] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [८], अंगसूत्र- [८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत अन्तकृद्दशाङ्क सूत्रांक सू०४५ ॥४॥ ४) कुमारस्स इम एयारूवं पीतिदाणं दलयति २०-बत्तीसं हिरनकोडीओ जहा महन्वलस्स जाव उपि पासा वर्ग फुद्द० विहरति, तेणं कालेणं २ अरहा अरिह जाव समोसढे सिरिवणे उज्जाणे जहा जाय विहरति.परिसाध्य यन णिग्गया, तते णं तस्स अणीयसस्स तं महा जहा गोयमे तहा नवरं सामाइयमातियाई चोइस पुब्वाई अहि जति बीसं वासाति परिताओ सेसं तहेव जाव सेत्तुले पन्वते मासियाए संलेहणाए जाव सिद्धे ५। एवं खलु जंबू! समणेणं अट्ठमस्स अंगस्स अंतगडदसाणं तबस्स वग्गस्स पढमअज्झयणस्स अयमढे पन्नत्ते, एवं जहा अणीयसे एवं सेसावि अणंतसेणो जाव सत्तुसेणे छअज्झयणा एकगमा बत्तीसदो दाओ वीसं वासा प-IN रियातो चोद्दस सेत्तुले सिद्धा॥छट्टमज्झयणं संमत्तं ।। (सू०४) तेणं कालेणं २ वारवतीए नयरीए जहा . १ जहा महब्बलस्सत्ति भगवत्यभिहितस्य तथाऽस्यापि दानं सर्व वाच्यम् , 'उपिपासायवरगए फुटमाणेहि मुइंगमत्थएहि |भोगभोगाई भुंजमाणे विहरति, सत्तुंजे पवए मासियाए संलेहणाए सिद्धे, एवं खलु जंबू! समजेणं तबस्स बनारस पढमस्स अयणस्स | अयमढे पन्नचेति निक्षेपस्तृतीयवर्गप्रथमाध्ययनस्य । अग्रेतनानि पञ्चाध्ययनान्यतिदिशन्नाह-२ एवं जहा अणीयसेत्यादि षढध्ययनानि प्रथमाध्ययनस्यापरित्यागेन 'एक्कग त्ति षड्भ्योऽप्यन्तेऽक एव पाठः, केवलं नामसु विशेषः, यतः सर्वेषामेषां द्वात्रिंशद्भार्याः द्वात्रिंशत्क 8 एव दायो दानं विंशतिर्वर्षाणि पर्याय:, चतुर्दश पूर्वाणि भुतं शत्रुनये सिद्धा, इति षडपि चैते तत्त्वतो वसुदेवदेवकीसुताः । एवं सप्तमा ध्ययनस्योपक्षेपमभिधायेदं वाच्यं तेण मित्यादि, अनुक्रम ॥ ४ ॥ RELIEatunintentiatana अनियसकमारस्य कथा ~127~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy