________________
आगम
(८)
भाग [१३] “अन्तकृद्दशा” – अंगसूत्र-८ (मूलं+वृत्तिः )
वर्ग: [३], ----------------------- अध्य यनं [७] ----------------------- मूलं [५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [८] अंगसूत्र- [८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
पढमे नवरं वसुदेवे राया धारिणी देवी सीहो सुमिणे सारणे कुमारे पन्नासतो दातो चोइस पुल्या वीसं वासा परिताओ सेसं जहा गोयमस्स जाव सेत्तुने सिद्धे। (सू०५) जति उक्खेओ अट्ठमस्स एवं खलु जंबू। टू तेणं कालेणं २ पारवतीए नगरीए जहा पढमे जाव अरहा अरिहनेमी सामी समोसदे। तेणं कालेणं २ अरहतो
अरिष्टनेमिस्स अंतेवासी छ अणगारा भायरो सहोदरा होत्या सरिसया सरिसया सरिव्वया नीलुप्पलगुमालियअपसिकुसुमप्पगासा सिरिवच्छंकियवच्छा कुसुमकुंडलभद्दलया नलकुब्यरसमाणा, तते णं ते छ अ
अनुक्रम
[१२]
१'जहा पढमे'त्ति यथा तृतीयवर्गस्य प्रथमाध्ययनं तवेदमप्यध्ययनं नवरमिहायं विशेषो वसुदेव इत्यादि, चतुर्दशपूर्वादिकं तु प्रथमसमानमपि स्मरणार्थमुक्तमिति 'जइ उस्खेवउत्ति जहण भंते ! अंतगडदसाणं तच्चस्स वग्गस्स सत्तमस्स अझयणस्स अयमढे पमण्णते' 'अट्ठमस्सत्ति अट्ठमस्स णं भंते ! के अट्ठ पण्णते? इत्युपक्षेपः, २ तत एवं खल्वित्यादि निर्वचनं 'सरिसयत्ति सदृशाः-स* मानाः 'सरित्तयति सहक्त्वचः 'सरिव्वयत्ति सहरवयसः, नीलोत्पलगवलगुलिकाअतसीजकुसुमप्रकाशाः 'गवलं' महिषों अतसी
धान्यविशेषः श्रीक्षाष्टितवक्षस: 'कुसुमकुंडलभलय'त्ति कुसुमकुण्डलं-धत्तूरकपुष्पसमानाकृतिकर्णाभरमं तेन भद्रका:-शोभना ये ते तथा, वालावस्थाश्रयं विशेषणं न पुनरनगारावस्थाश्रयमिदमित्येके, अन्वे पुनराहु:-दर्भकुसुमबद्राः सुकुमारा इत्यर्थः, तस्वं तु बहुश्रुतगम्यं, नलकूकरसमाणा' वैश्रमणपुत्रतुल्याः, इदं च लोकरूया व्याख्यातं यतो देवानां पुत्रा न सन्ति,
L- 14
अनु.३
गजसुकमारस्य कथा
~128~