SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ आगम (८) प्रत सूत्रांक [8] दीप अनुक्रम [१०] भाग [१३] “अन्तकृद्दशा" - अंगसूत्र - ८ ( मूलं + वृत्ति:) अध्ययनं [१-६] मूलं [४] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [C] अंगसूत्र- [८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः वर्ग: [३], णं भंते! समणेणं जाव संपत्तेणं तचस्स वग्गस्स अंतगडदसाणं तेरस अज्झयणा पं० तच्चस्स णं भंते! वग्गस्स पढमअज्झयणस्स अंतगडदसाणं के अट्टे प० १ एवं खलु जंबू । तेणं कालेणं २ भद्दिलपुरे नाम नगरे होत्था वन्नओ, तस्स णं भद्दिलपुरस्स उत्तरपुरच्छिमे दिसीभाए सिरिवणे नामं उज्जाणे होत्था बन्नओ, जितसत्तु राया, तत्थ णं भद्दिलपुरे नयरे नागे नामं गाहावती होत्था अहे, तस्स णं नागस्स गाहावतिस्स सुलसा नाम भारिया होत्था समाला जाव सुरूवा, तस्स णं नागस्स गाहावतिस्स पुत्ते खुलसाए भारियाए | अत्तर अणीयजसे नाम कुमारे होत्था सूमाले जाव सुरूवे पंचधातिपरिक्खित्ते तं० -- खीरघाती जहा दढपहने जाब गिरि० सुहं० परिवहुति, तते णं तं अणियसं कुमारं सातिरेगअट्टवासजायं अम्मापियरो कलायरिय जाव भोगसमत्थे जाते यावि होत्था, तते णं तं अणियसं कुमारं उम्मुकबालभावं जाणेत्ता अम्मापियरो | संरि जाव बत्तीसाए इन्भवरकन्नगाणं एगदिवसे पाणिं गेण्हावेति तते णं से नागे गाहावती अणीयसस्स १ 'वीरघाती मज्जणधाईमंडणधाईकीलावणघाती अंकधाई'त्ति 'यथा दृढपणेति दृढप्रतिज्ञो राजप्रश्नकृते यथा वर्णितस्तथाऽयं वर्णनीयो यावद् गिरिकंदरमल्लीणेव्य चंपगवरपायवे सुहंसुद्देणं परिवति, तए णं तमणीयसं कुमार मित्यादि सर्वमभ्यूझ वक्तव्यम्, अभिज्ञानमात्ररूपत्वात् पुस्तकस्य, २ 'सरिसियाण' मित्यादौ यावत्करणात् 'सरितयाणं सरिव्वयाणं सरिसलावण्णरुवजोबणगुणोववेयाणं सरिसेहिंतो कुलेहिंतो आणिहियाण' मिति दृश्यं । अनियसकुमारस्य कथा For Parts Only ~126~ rary org
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy