SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ आगम (७) भाग-१३ “उपासकदशा' अध्य यन [१], ------- --- मूलं [२] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: दवाड़ प्रत सुत्रांक समणेणं भगवया महावीरेणं जाव सम्पत्तेणं छठुस्स अस्स नायाधम्मकहाणं अयमट्टे पण्णने सत्तमस्स णं भन्ते आनन्दाअस्स उवासगदसाणं समणेणं जाव सम्पनेणं के अटे पण्णने ?, एवं खलु जम्बू ! समणेणं जाव सम्पत्तणं ध्ययन सत्तमस्स अङ्कस्स उवासगदसाणं दस अज्झयणा पणना, तंजहा-आणन्दे १ कामदेवे य २, गाहावइ चुलणीपिया प्रस्तावना सुरादेवे ४ चुल्लसयए ५, गाहावद कुण्डकोलिए ६॥१॥ सद्दालपुते ७ महासयए ८, नन्दिणीपिया ९ सालिहीपिया 110॥ जइणं भन्ते ! समणेणं जाव सम्पत्तेणं सत्तमस्स अस्स उवासगदसगाणं दस अज्झयणा पण्णता पढमस्स Pण भन्ते ! समणेणं जाव सम्पत्तेणं के अटे पण्णते ? ॥ (सू०२) 'तेणं कालेणं तेणं समएणमित्यादि, सर्व चेदं ज्ञातधर्मकथाप्रथमाध्ययनविवरणानुसारेणानुगमनीयं, नवरं । 'आनन्दे' इत्यादि रूपकं, तत्रानन्दाभिधानोपासकवक्तव्यताप्रतिबद्धमध्ययनमानन्द एवाभिधीयते, एवं सर्वत्र, 'गाहावइनि गृहपतिः ऋद्धिमद्विशेषः 'कुण्डकोलिए'त्ति रूपकान्तः। एवं खलु जम्बू ! तेणं कालेणं तेणं समएणं वाणियगामे नाम नयरे होत्था, वण्णओ, तस्स णं वाणियगामस्स नयरस्स पहिया उत्तरपुरच्छिमे दिसीभाए दूइपलासए नाम चेइए, तस्थ णं वाणियगामे नयर जियसत्तू राया होत्था वण्णओ, तस्थ णं वाणियगामे आणन्दे नाम गाहावई परिवसइ, अड़े जाव अपरिभूए ॥ तस्स णं आणन्दस्स गाहावइस्स चचारि हिरण्णकोडीओ निहाणपउत्ताओ चत्तारि हिरण्ण गाथा दीप अनुक्रम [२-४] REaramJASTna अथ अध्ययन-१ "आनंद" आरभ्यते, [आनंद श्रमणोपासक कथा] ~ 12~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy