________________
आगम
(७)
प्रत
सूत्रांक
[8]
दीप
अनुक्रम [?]
अध्ययन [ १ ],
मूलं [१]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
Jucator
भाग-१३ “उपासकदशा” – अंगसूत्र - ७ (मूलं + वृत्तिः)
॥ अर्हम् ॥
॥ श्रीमत्सुधर्मस्वामिप्रणीतं नवाङ्गीवृत्तिकारक श्रीमद भयदेवसूरिवरविवृतं श्रीउपासकदशाङ्गसूत्रम् ॥
प्रथममध्ययनम् ।
श्रीवर्द्धमानमानम्य, व्याख्या काचिद्विधीयते । उपासकदशादीनां प्रायो ग्रन्थान्तरेक्षिता ॥ १ ॥
तत्रोपासकदशाः सप्तमम, इह चायमभिधानार्थः- उपासकानां श्रमणोपासकानां सम्बन्धिनोऽनुष्ठानस्य प्रतिपादिका दशा:--- दशाध्ययनरूपा उपासकदशाः, बहुवचनान्तमेतद् ग्रन्धनाम । आसां च सम्बन्धाभिधेयप्रयोजनानि नामान्वर्थसामथ्येनैव प्रतिपादितान्यवगन्तव्यानि, तथाहि उपासकानुष्ठानमिहाभिधेयं तदवगमथ श्रोतॄणामनन्तरप्रयोजनं, शास्त्रकृतां तु तत्प्रतिबोधनमेव तत्, परम्परप्रयोजनं तूभयेषामप्यपवर्गप्राप्तिरिति । सम्बन्धस्तु द्विविधः शास्त्रेष्वभिधीयते - उपायोपेयभावलक्षणो गुरुपर्वक्रमलक्षणञ्च तत्रीपायोषेयभावलक्षणः शास्त्रनामान्वर्थसामर्थ्येनैवासामभिहितः, तथाहि इदं शास्त्रमुपाय एतत्साध्योपासकानुष्ठानावगमश्चोपेयमित्युपायोपेयभावलक्षणः सम्बन्धः, गुरुपर्वक्रमलक्षणं तु सम्बन्धं साक्षाद्दर्शयितुमाह
॥ ऐ । तेणं कालेणं तेणं समएणं चम्पा नामं नयरी होत्या, वण्णओ, पुणभद्दे चेइए, वण्णओ ॥ (सू०१) तेणं कालेणं तेणं समरणं अज्जमुहम्मे समोसरिए जाव जम्बू पज्जुवासमाणे एवं बयासी जड़ णं भन्ते
अध्ययनस्य प्रस्तावना
For Patient
~11~