________________
आगम
(७)
भाग-१३ “उपासकदशा अध्ययन [९,१०], ------
------------------ मूलं [५८] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७], अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सत्राक
[५८]
गाथा:
बारस अट्ठारस चउवीसं तिविहं अटरसाइ नेयं । धन्नेण तिचोविसं पारस बारस य कोडीओ॥७॥ उल्लणदन्तवणफले अभिङ्गणुब्वट्टणे सणाणे य । वत्थ विलेवण पुप्फे आभरणं धूवपेज्जाद ॥८॥ भक्खोयण सूय घए सागे माहुरजेमणऽन्नपाणे या तम्बोले इगवीसं आणन्दाईण अभिग्गहा ॥९॥ उड़ सोहम्मपुरे लोलूए अहे उत्तरे हिमवन्ते । पञ्चसए तह तिदिसि ओहिण्णाणं दसगणस्स ॥ १०॥ दसण-वय-सामाइय पोसह-पडिमा-अयम्भ-सच्चित्ते।आरम्भ-पेस-उद्दिट्ठ-बजए समणभूए य ॥११॥ इक्कारस पडिमाओवीसं परियाओ अणसणं मासे। सोहम्मे चउपलिया महाविदेहम्मि सिन्सिहिद (स.५८)
. उचासगदसाणं दसमं अज्झयणं समत्तं ॥ तथा पुस्तकान्तरे सङ्ग्रहगाथा उपलभ्यन्ते, ताश्चेमा:वागियगामे १ चम्पा दुवे य २-३ वाणारसीऍ नयरीए ६ । आलभिया य पुरवरी ५ कम्पिल्लपुरं च बोद्धवं ६ ॥१॥ पोलासं ७ रायगि ८ सावत्थीए पुरी' दोत्रि भवे ९-१० । एए उवासगाणं नयरा खलु होन्ति बोबा ॥२॥ सिवनन्द १ भद्द २ सामा ३धण ४ बहुल ५ पूस ६ अम्गिमिचा७ या रेवइ ८ अस्सिणि ९ तह फग्गुणी१० य भजाण नामाई॥३॥ ओहिण्णाण १ पिसाए २ माया ३ वादि ४ धण ५ उत्तरिजे ६ या भज्जा य सुवया ७ दुवया ८ निस्वसग्गया देोनि९-१०॥४॥ अरुणे १ अरुणाभे २ खलु अरुणप्पद ३ अरुणकन्त ४ सिट्टे ५य। अरुणझए ६य छटे भूय ७ वर्डिसे ८ गवे ९ कीले १०॥५॥
दीप अनुक्रम [५९-७२]
SAMEnirahi
उपाशकदशाया; निगमन-गाथा:
~117~