________________
आगम
(७)
ཎྜཱ + ཛཡྻཱསྶ
[५९-७२]
भाग
13
भाग-१३ “उपासकदशा” - अंगसूत्र - ७ (मूलं + वृत्ति:)
मूलं [ ५९ ]
अध्ययन [ - ], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
उपासक
दशाई
॥ ५४ ॥
उवासगदसाओ समताओ ॥ उवासगदसाणं सचमस्स अस्स एगो सुयखन्धो दस अज्झयणा एकसरगा दसस चैिव दिवसेस उद्दिस्सिज्जति तओ सुयखन्धो समुद्दिस्तिज्जद अणुण्णविज्जद दोस दिवसेस, अङ्कं तहेब ।। (सू. ५९ ) शिष्टादिनामान्यरुणपदपर्वाणि दृश्यानि, अरुणशिष्टमित्यादि । एताश्च पूर्वोक्तानुसारेणावसेयाः ॥ यदिह न व्याख्यातं तत्सर्वं ज्ञाताधर्मकथाव्याख्यानमुपयुक्तेन निरूप्यावसेयमिति ॥ सर्वस्यापि स्वकीयं वचनमभिमतं प्रायशः स्याज्जनस्य, यत्तु धु स्वस्यापि सम्यग् न हि विहितरुचिः स्यात् कथं तत्परेषाम् । चिचोल्लासात्कुतश्चिदपि निगदितं किञ्चिदेवं मयैतद्युक्तं यचात्र तस्य ग्रहममलधियः कुर्वतां प्रीतये मे ॥ १ ॥ इति श्री चन्द्रकुलाम्बरनभोमणिश्रीजिनेश्वराचार्यान्तिपच्छ्रीमन्नवाङ्गीवृत्तिकारकश्रीमदमयदेवाचार्यकृतं समाप्तमुपासकदशाविवरणम् ॥
श्रीचान्द्रकुलीनश्रीजिनेश्वराचार्यशिष्य श्रीमचवाडीवृत्तिकारक श्रीमद्भयदेवाचार्य निर्मितं
उपासकदशा विवरणं समाप्तम् ॥
For Penalise Only
श्रावकवर्ण
नगायाः योगविधिश्च
~118~
॥ ५४ ॥
caror
उपासकदशा-अंगसूत्र- [७] मूलं एवं अभयदेवसूरिजी रचिता टीका परिसमाप्ताः मूल संशोधकः सम्पादकश्च पूज्य आनंदसागरसूरीश्वरजी महाराज साहेब किंचित् वैशिष्ट्य समर्पितेन सह पुनः संकलनकर्ता मुनि दीपरत्नसागरजी [M.Com., M.Ed., Ph.D., श्रुतमहर्षि]