SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ आगम (७) ཎྜཱ + ཛཡྻཱསྶ [५९-७२] भाग 13 भाग-१३ “उपासकदशा” - अंगसूत्र - ७ (मूलं + वृत्ति:) मूलं [ ५९ ] अध्ययन [ - ], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः उपासक दशाई ॥ ५४ ॥ उवासगदसाओ समताओ ॥ उवासगदसाणं सचमस्स अस्स एगो सुयखन्धो दस अज्झयणा एकसरगा दसस चैिव दिवसेस उद्दिस्सिज्जति तओ सुयखन्धो समुद्दिस्तिज्जद अणुण्णविज्जद दोस दिवसेस, अङ्कं तहेब ।। (सू. ५९ ) शिष्टादिनामान्यरुणपदपर्वाणि दृश्यानि, अरुणशिष्टमित्यादि । एताश्च पूर्वोक्तानुसारेणावसेयाः ॥ यदिह न व्याख्यातं तत्सर्वं ज्ञाताधर्मकथाव्याख्यानमुपयुक्तेन निरूप्यावसेयमिति ॥ सर्वस्यापि स्वकीयं वचनमभिमतं प्रायशः स्याज्जनस्य, यत्तु धु स्वस्यापि सम्यग् न हि विहितरुचिः स्यात् कथं तत्परेषाम् । चिचोल्लासात्कुतश्चिदपि निगदितं किञ्चिदेवं मयैतद्युक्तं यचात्र तस्य ग्रहममलधियः कुर्वतां प्रीतये मे ॥ १ ॥ इति श्री चन्द्रकुलाम्बरनभोमणिश्रीजिनेश्वराचार्यान्तिपच्छ्रीमन्नवाङ्गीवृत्तिकारकश्रीमदमयदेवाचार्यकृतं समाप्तमुपासकदशाविवरणम् ॥ श्रीचान्द्रकुलीनश्रीजिनेश्वराचार्यशिष्य श्रीमचवाडीवृत्तिकारक श्रीमद्भयदेवाचार्य निर्मितं उपासकदशा विवरणं समाप्तम् ॥ For Penalise Only श्रावकवर्ण नगायाः योगविधिश्च ~118~ ॥ ५४ ॥ caror उपासकदशा-अंगसूत्र- [७] मूलं एवं अभयदेवसूरिजी रचिता टीका परिसमाप्ताः मूल संशोधकः सम्पादकश्च पूज्य आनंदसागरसूरीश्वरजी महाराज साहेब किंचित् वैशिष्ट्य समर्पितेन सह पुनः संकलनकर्ता मुनि दीपरत्नसागरजी [M.Com., M.Ed., Ph.D., श्रुतमहर्षि]
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy