________________
आगम
(७)
प्रत
सूत्रांक
[५५-५६]
दीप
अनुक्रम
[५७-५८]
भाग-१३ “उपासकदशा” – अंगसूत्र- ७ (मूलं + वृत्तिः)
मूलं [५६]
अध्ययन [ ९, १० ], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
उपासक-पोसहसालाए समणस्स भगवओ महावीरस्स धम्मपण्णत्तिं उवसम्पज्जिता णं विहरइ, नवरं निरुवसग्गाओ एक्कारसवि उवासगपडिमाओ तहेव भाणियव्वाओ, एवं कामदेवगमेणं नेयव्वं जाव सोहम्मे कप्पे अरुणकीले विमाणे देवत्ताए | उववन्ने । चत्तारि पलिओ माई ठिई, महाविदेहे वासे सिज्झिहिह (सु. ५६ )
५३ ।।
दाई
नवमदशमे च कंठ्ये एवेति प्रत्यध्ययनमुपक्षेपनिक्षेपावभ्यूा वाच्यौ । (सु. ५६ )
दसहवि पणरसमे संवच्छरे बट्टमाणाणं चिन्ता । दसण्हवि वीसं वासाईं समणोवास यपरियाओ ॥ एवं खलु जम्बू ! समणेणं जाव सम्पत्तेणं सत्तमस्स अङ्गस्स उवासगदसाणं दसमस्स अज्झयणस्स अयमट्ठे पण्णत्ते (५७)
तथा एवं खलु जम्बू । इत्यादि उपासकदशानिगमनवाक्य मध्येयमिति । (सू. ५७ )
वाणियगामे चम्पा दुवे य त्राणारसीए नयरीऍ । आलभिया य पुरवरी कम्पिल्लपुरं च बोद्धवं ॥ १ ॥ पोलासं रायगि सात्थीए पुरीए दोन्नि भवे। एए उवासगाणं नयरा खलु होन्ति बोद्धव्वा ॥ २ ॥ सिवनन्द भद्द सामा धन्न बहुल पूस अग्गिमित्ताय । रेवइ अस्मिणि तह फग्गुणी य भज्जाण नामाई ॥ ३ ॥ ओहिण्णाण पिसाए माया वाहिधणउत्तरिजे य । भज्जा य सुब्वया दुव्वया निरुवसग्गया दोन्नि ॥ ४ ॥ अरुणे अरुणाभे खलु अरुणप्पहअरुणकन्तसिट्ठे य । अरुणज्झए य छट्ठे भूय वडिंसे गवे कीले ॥ ५ ॥ चाली सट्टि असीई सट्टी सट्ठी य सहि दस सहस्सा। असिई चत्ता चत्ता एए वइयाण य सहस्सा ॥ ६ ॥
अत्र अष्टमं अध्ययनं परिसमाप्तं
उपाशकदशाया; निगमन-गाथा:
For Pernal P Use Only
~116~
९-१० +
न्दनी सा
लहीपिया
●ध्ययने उपसंहारः
71. SM
॥ ५३ ॥
jrary org