________________
आगम
(७)
प्रत सूत्रांक
[ ५३ ]
दीप
अनुक्रम [ ५५ ]
भाग-१३ “उपासकदशा” – अंगसूत्र- ७ (मूलं+वृत्तिः)
मूलं [ ५३ ]
अध्ययन [८], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [७] अंगसूत्र- [७] “उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
उपासक
दशा
।। ५२ ।। ।
एहिति तमेवोक्तं प्रकारमापन्नैर्न मात्रयाऽपि न्यूनाधिकैः किमुकं भवति ! - सद्भूतैरिति, अनिष्टैः-अः कान्तैः-स्वरूपेणाकमनीयः अप्रियै: अमीतिकारकैः अमनोज्ञे:-मनसा न ज्ञायन्ते नाभिलण्यन्ते वक्तुमपि यानि तैः अपैः- मनस आप्यन्ते प्राप्यन्ते चिन्तयाडापे यानि तैः, वचने चिन्तने च येषां मनो नोत्सहत इत्यर्थः, व्याकरणैः - वचनविशेवैः ।। (सू. ५३) इति अष्टममध्ययनमुपखकदशानां विचरणतः समाप्तम् ॥
तर से महासयए समणोवासए बहूहिं सील जाव भावेत्ता वीस वासाई समणो वासयपरियाय पाउणत्ता एक्कारस उवासगपडिमाओ सम्मं कारण फासित्ता मासियाए संलेहणाए अप्पाणं झूसित्ता सद्धिं भत्ताई अणसणाए छेदना आले.दयपडिक्कन्ते समाहिपत्ते कालमासे काले किच्चा सोहम्मे कप्पे अरुणवडिंसए विमाणे देवत्ताए उवबन्ने । चत्तारि पलिओ माई ठिई। महाविदेहे वासे सिज्झिहिद्द निक्खेवो ॥ (सु. ५४ ) सत्तमस्स अङ्गस्स उवासगदसाणं अट्ठमं अज्झयणं समतं ॥
Jan Eucatur International
अत्र अष्टमं अध्ययनं परिसमाप्तं
NITROS
For Park Use Only
~ 114~
महाशतका०
।। ५२ ।।