SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], -------------- मूलं [१८-२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [१८-२१] दीप अनुक्रम [२५-३०] अभिधीयन्ते, वियडजाणत्ति अनाच्छादितानि वाहनानि रहत्ति-संग्रामिकाः परियानिकाश्चाष्टाष्ट, तत्र संग्रामस्थानां कटीप्रमाणाफलकवेदिका भवन्ति, वाचनान्तरे स्थानन्तरमश्वा हस्तिनश्चाभिधीयन्ते तत्र ते वाहनभूताः ज्ञेयाः, 'गाम'ति-दशकुलसाह सिको ग्रामः तिविहदीवत्ति-त्रिविधा दीपाः अवलंबनदीपाः शृङ्गलाबद्धा इत्यर्थः, उत्कम्पनदीपा:-ऊर्ध्वदण्डवन्तः पञ्जरदीपाIS अभ्रपटलादिपञ्जरयुक्ताः त्रयोऽप्येते विविधाः सुवर्णरूप्यतदुभयमयखादिति, एवं स्थालादीनि सौवर्णादिभेदात त्रिविधानि || |वाच्यानि, कविका कलाचिका अवएज इति तापिकाहस्तका 'अवपकति अवपाक्या तापिकेति संभाव्यते. मिसियाओ-R आसनविशेषाः करोटिकाधारिकाः स्थगिकाधारिकाः द्रवकारिकाः-परिहासकारिकाः, शेष रूढितोऽवसेयं, 'अन्नं चेत्यादि, विपुलं-प्रभूतं धनं-गणिमधरिममेयपरिच्छेद्यभेदेन चतुर्विध कनकं च-सुवर्ण रनानि च कर्केतनादीनि स्वस्वजातिप्रधानवस्तूनि । वा मणयश्चन्द्रकान्ताया मौक्तिकानि च शङ्खाश्च प्रतीता एव शिलाप्रवालानि च-विद्रुमाणि अथवा शिलाश्व-राजपट्टा गन्धपेषणशिलाच प्रबालानि च-विट्ठमाणि रक्तरनानि च-पद्मरागादीनि एतान्येव 'संत'ति सत् विद्यमानं यत्सार-प्रधानं वाप-IS तेय-द्रव्यं तद्दन्तवन्ताविति प्रक्रमः, किंभूतं ?-'अलाहि नि अलं-पर्याप्त परिपूर्ण भवति 'यावति यावत्परिमाणं आसप्तमात् कुललक्षणे वंशे भवः कुलवंश्यस्तस्मात्सप्तमं पुरुष यावदित्यर्थः प्रकामं-अत्यर्थं दातुं-दीनादिभ्यो दाने एवं भोक्तुंखयं भोगे परिभाजयितुं-दायादादीनां परिभाजने तत्परिमाणं दत्तवन्ताविति प्रकृतं, 'उपिति उपरि 'फुहमाणेहिं मुयंगमधएहि' स्फुटद्भिरिवातिरमसाऽऽस्फालनात् मृदङ्गमस्तकैः-मर्दल मुखपुटैः 'रायगिहे नगरे सिंघाडग' इत्यनेनालापका-18 शेनेदं द्रष्टव्यं-'सिंघाडगतिगचउकचञ्चरचउम्मुहमहापहपहेसु' 'मया जणसद्देइ वा इह यावत्करणादिदं दृश्यं 'जणसमूहड़ वा ~97
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy