________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], -------------- मूलं [१८-२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१८-२१]
दीप
ज्ञाताधर्म-णिया घोरुइणिया यशालासिय लउसिय दमिणी सिंहलि तह आरबी पुलिंदी य । पकणि बहणि मुरंढी सबरीओ पारसीओ या उत्क्षिप्तकथाङ्गम् ॥१०॥ छत्तधरी चेडीओ चामरधरतालियंटयधरीओ । सकरोडियाधरीउ खीराती पंच धावीओ ॥११ ।।अटुंगमदियाओ उम्म- ज्ञाते श्रीदिगविगमंडियाओ य । वण्णयचुण्णय पीसिय कीलाकारी य दवगारी ॥१२॥ उच्छाविया उतह नाडइल्ल कोईविणी महाणसिणी
वीरसम॥४३॥ भंडारि अजधारि पुष्कधरी पाणीयधरी या॥१३॥वलकारिय सेज्जाकारियाओं अभंतरी उवाहिरिया । पडिहारी मालारी पेसणकारीउ
वसरणं अट्ट॥१४॥" अत्र चायं पाठक्रमः, खरूपंच-'अट्ट मउडे मउडपवरे अट्ट कुंडले कुंडलजोयप्पवरे, एवमौचित्येनाध्येयं, हारार्बुहारी-II. अष्टादशनवसरिकी एकावली-विचित्रमणिका, मुक्तावली-मुक्ताफलमयी, कनकावली-कनकमाणिकमयी, कटकानि-कलाचिकामरणानि योगो-युगलं तुटिका-माहुरक्षिका क्षौम-कासिक वटकं-बिसरीमयं पट्ट-पट्टसूत्रमयं दुकूल-दुकूलाभिधानवृक्षनिष्पन | बल्क-पक्षवल्कनिष्पनं, श्रीप्रभृतयः षट् देवताप्रतिमाः संभाव्यन्ते, नन्दादीनां लोकतोऽर्थोऽयसेयः, अन्ये साहुः-नंद-वृत्तं लोहासन भर्द्र-शरासन, मूढक इति यत्प्रसिद्धं, 'तल'त्ति-अस्यैवं पाठः, "अट्ठ तले तलप्पवरे सबरयणामए नियगवरभवणकेऊ" वे च तालवृक्षाः संभाच्यन्ते, ध्वजाः-केतवो 'चए'त्ति गोकलानि दशसाहसिकेण गोत्रजेनेत्येवं व्यं 'नाडय'त्ति 'बत्तीसहबद्रेणं नाडगेण मिति दृश्य, द्वात्रिंशबर्द्ध-द्वात्रिंशत्पात्रबद्धमिति व्याख्यातार', 'आसे'ति 'आसे आसप्पवरे सवरयणामए सिरिघरपडिरूवे-श्रीगृहं भाण्डागारं, एवं हस्तिनोऽपि, यानानि-शकटादीनि युग्यानि-गोल्लविषये प्रसिद्धानि जम्पानानिद्विहस्तप्रमा,
॥४३॥ राणानि चतुरस्राणि वेदिकोपशोभितानि शिविका:कूटाकारणाच्छादिताः सन्दमानिकाः-पुरुषप्रमाणायामा जम्पानविशेषाः गिल्लयः-हस्तिन उपरि कोल्लररूपा मानुषं गिलन्तीवेति गिल्लया, लाटानां यानि अपल्यानानि तान्यन्यविषयेषु विठीओ
अनुक्रम [२५-३०
~96~