SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्धः [१] ----------------- अध्ययनं [१], ----------------- मूलं [१८-२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [१८-२१] दीप परिमण्डितमप्रशिखर यस्य तत्तथा धवलमरीचिलक्षणं कवचं-कङ्कटं तत्समूहमित्यर्थः विनिर्मुश्चन-विक्षिपन् सरशीनां शरीर-1 | प्रमाणतो मेपकुमारापेक्षया परस्परतो या सहगवयसां-समानकालकृतावस्थाविशेषाणां सहकत्वा -सशकवीनां सरशैला-1 वण्यरूपयौवनगुणैरुपपेताना, तत्र लावण्यं-मनोज्ञता रूपम्-आकृतियोवनं-युवता गुणाः-प्रियभाषित्वादयः, तथा प्रसाध-12 नानि च-मण्डनानि अष्टासु चाङ्गेषु अविधववधूभिः-जीवत्पतिकनारीभिर्यदवपदन-प्रोजनकं तच मङ्गलानि च दध्यक्षतादीनि गानविशेषो वा सुजल्पितानि च-आशीर्वचनानीति द्वन्द्वस्तैः करणभूतैरिति, इदं चासै प्रीतिदानं दचे स. तद्यथा-अष्टौ हिरण्यकोटीः हिरण्यं च-रूप्यं, एवं सुवर्णकोटी:, शेषं च प्रीतिदानं गाथाऽनुसारेण भणितव्यं यावत्प्रेक्षणकारिकाः, गाथाचेह नोपलभ्यन्ते, केवलं ग्रन्थान्तरानुसारेण लिख्यन्ते-"अहिरण्णसुवनय कोडीओ मउडकुंडला हारा । अट्टहार एका-1 वली उ मुत्तावली अट्ट ॥१॥ कणगावलिरयणापलिकडगजुगा तुडियजोयखोमजुगा । वडजुगपहजुगाई दुकूलजुगलाई अद(बग्ग)ह ॥२॥ सिरिहिरिधिइकित्तीउ बुद्धी लच्छी य होंति अट्ठ । नंदा भद्दा य तला झय वय नाडाइं आसेव ॥ ३॥ इत्थी जाणा जुग्गा उ सीया तह संदमाणी गिल्लीओ। थिल्ली वियडजाणा रह गामा दास दासीओ ॥ ४ ॥ किंकरकंचुइ मयहर परिसधरे तिविह दीव थाले य । पाई थासग पल्लग कतिविय अवएड अवपक्का ॥५॥ पावीढ मिसिय करोडियाओं पल्लंकर य पडिसिजा । हंसाईहिं विसिट्टा आसणभेया उ अहह ॥६॥ हंसे १ इंचे २ गरुडे ३ ओणय ४ पणए ५ यदीह ६ भद्दे ७२ ।। पक्खे ८ मयरे ९ पउमे १० होइ दिसासोत्थिए ११ कारे ॥७॥ तेथे कोहसमुग्गा पचे चोए य तगर एला य । हरियाले 18| हिंगुलए मणोसिला सासव समग्गे ॥८॥ खुज्जा चिलाइ वामणि वहभीओ बव्वरी उ बसिपाओ । जोणिय पढवियाओ इसि अनुक्रम [२५-३० रहद ~95
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy