________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], -------------- मूलं [१८-२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१८-२१]
दीप अनुक्रम [२५-३०
यसंभट्टरत्यंतरावणधीहिय सिक्तानि जलेनात एव शुचीनि-पवित्राणि समृष्टानि कचवरापनयनेन रथ्यान्सराणि आपणवीयप-18 हट्टमार्गा यसिन् तत्तथा मंचालिमंचकलितं मचा-मालकाः प्रेक्षणकद्रष्टजनोपवेशननिमित्र अतिमश्चा:-सेपामप्युपरि ये वैः कलितं । 'णाणाविहरागभूसियजयपडागमंडियं' नानाविधरागैः कुसुम्भादिमिभूषिता ये ध्वजाः सिंहगरुडादिरूपकोपलक्षितहपटरूषाः पताकाच तदितरास्ताभिर्मडितं 'लाउल्लोइयमहियं लाइयं-छगणादिना भूमौ लेपनं उल्लोइयं-सेटिकादिना कुड्यादिषु धवलनं ताभ्यां महितं-पूजितं ते एव वा महितं-पूजनं यत्र तत्तथा 'गोसीससरसरत्तचंदणददरदिन्नपंचंगुलितलं' गोशीर्षस्य-चन्दनविशेषस्य सरसस्य च-रक्तचन्दनविशेषखैव ददरेण-चपेटारूपेण दत्ता-ज्यस्ताः पञ्चाङ्गुलयस्तला-हस्तका यस्मिन् । कुड्यादिषु तत्तथा 'उबचियचंदणकलस उपचिता-उपनिहिता गृहान्त कृतचतुष्केषु चन्दनकलशा-मङ्गल्यघटाः यत्र तत्तथा चंदणघडमुकयतोरणपडिदुवारदेसभाग' चंदनघटाः मुष्ठुकृताः तोरणानि च प्रतिद्वारं द्वारस्य २ देशभागेषु यत्र तत्तथा 'आसत्तोसत्तविपुलवद्वग्धारियमल्लदामकलावं' आसक्तो-भूमिलनः उत्सतश्च-उपरिलमो विपुलो वृत्तो 'वग्धारियत्ति प्रलम्बो माल्यदानां-पुष्पमालानां कलापा-समूहो यत्र तत्तधा 'पंचवन्नसरससुरभिमुक्कपुप्फपुंजोवयारकलियं पञ्चवर्णाः सरसाः सुरभयो ये मुक्ताः-करप्रेरिताः पुष्पपुञ्जास्तैर्य उपचार:-पूजा भूमेः तेन कलितं 'कालागरुपवर|कुंदुरुकतुरुकवूषडज्झतमघमघंतगंधुदुयाभिराम' कुंदुरुक-चीडा तुरुक-सिल्हकं 'सुगन्धवरगन्धियं गंधवडिभूयं नउनहगजल्लमल्लगमुट्टियवेलंबगकहकहगपवगलासगआइक्खगलंखमंखतूणइल्लतुंबवीणियअणेगतालायरपरिगीय' तत्र नटा-नाटकानां नाटयितारः नर्तका-ये नृत्यन्ति अंकिला इत्येके जल्ला-वरनाखेलका राज्ञः स्तोत्रपाठका इत्यन्ये मल्ला:
~89~