SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], -------------- मूलं [१८-२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: घाताधर्म प्रत कथाजम् सूत्रांक १९॥ [१८-२१] दीप अनुक्रम [२५-३० ROROSecessc0000000 ग. महया बहुजणसद्देति वा जाव वहये जग्गा भोगा जाव रायगिहरस नगरस्स मजनमजोणं एग उत्क्षिप्तदिसिं एगाभिमुहा निग्गच्छति इमं च णं मेहे कुमारे उर्षि पासातबरगते फुडमाणेहिं मुर्यगमत्थ- ज्ञाताम्मेएहिं जाव माणुस्सए कामभोगे मुंजमाणे रायमग्गं च ओलोएमाणे २ एवं च णं विहरति । तए णं से घवीवाहः मेहे कुमारे ते यहवे उग्गे भोगे जाव एगदिसाभिमुहे निग्गच्छमाणे पासति पासिसा कंचुइज्जपुरिसं सू. २० सहावेति २ एवं वदासी-किन भो देवाणुप्पिया ! अज्ज रायगिहे नगरे इंदमहेति वा खंदमहेति वा श्रीवीराएवं रुद्दसिववेसमणनागजक्खभूपनईतलायरुक्खचेतियपचयउज्जाणगिरिजस्ताइ वा जओ णं यहवे उग्गा गमः सू. भोगा जाव एगदिर्सि एगाभिमुहा णिग्गच्छति,ततेणं से कंचुइजपुरिसे समणस्स भग०महावीरस्स गहिया IS २१ गमणपषत्तीए मेहं कुमार एवं वदासी-मो खलु देवाणुप्पिया! अज्ज रायगिहे नयरे इंदमहेति या जाव गिरिजत्साओ बा, जन्न एए जग्गा जाब एगदिसि एगाभिमुहा निग्गच्छन्ति एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे आइकरे तित्थकरे इहमागते इह संपसे इह समोसहे इह चेव रायगिहे नगरे गुणसिलए चेहए अहापडि जाव विहरति । (सूत्रं २१). 'मत्थयधोयाति धौतमस्तकाः करोति अपनीतदासला इत्यर्थः पौत्रानुपुत्रिका पुत्रपौत्रादियोग्यामित्यर्थः 'वृति' जीविका कल्पयतीति । 'रायगिहं नगरं आसिय' इह यावत्करणादेवं दृश्य 'आसियसंमजिओषलित' आसिक्तमुदकच्छटेन 8 |संमार्जितं कचवरशोधनेन उपलिस गोमयादिना, केषु-सिंघाडगतिगचजकचचरचउमुहमहापहपहेसु' तथा सित्तमुह-18 ~88~
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy