SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], -------------- मूलं [१८-२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [१८-२१] दीप अनुक्रम [२५-३०] चवन्नघंटापडागपरिमंडियग्गसिरं धवलमिरीचिकवयं विणिम्मुपंतं लाउल्लोइयमहियं जाय गंघवहिभयं पासादीपं दरिसणिजं अभिरूवं पडिरूवं (सूत्रं१९) तते णं तस्स मेहकुमारस्स अम्मापियरो मेहं कुमार सोहणंसि तिहिकरणनक्खत्तमुहुरासि सरिसियाणं सरिसबयाणं सरित्तयाण सरिसलावन्नरूवजोवणगुणोववेयाणं सरिसएहितो रायकुलेहितो आणिअल्लियाणं पसाहणटुंगअविहवयाओवयणमंगलमुजंपियाहिं अहहिं रायवरकपणाहिं सद्धिं एगदिवसेणं पाणिं गिण्हार्विसु । तते णं तस्स मेहस्स अम्मापितरो इमं एतारूवं पीतिदाणं दलयइ अह हिरण्णकोडीओ अट्ट सुवण्णकोडीओ गाहाणुसारेण भावियवं जाव पेसणकारियाओ, अन्नं च विपुलं घणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणसंतसारसावतेज अलाहि जाव आसत्तमाओ कुलवंसाओ पकामं दाउं पकामं भोजु पकामं परिभाएG, तते णं से मेहे कुमारे एगमेगाए भारियाए एगमेगं हिरण्णकोडिं दलयति एगमेगं सुबन्नकोडिं दलपति जाव एगमेगं पेसणकारिं दलयति, अन्नं च विपुलं घणकणग जाव परिभाए दलयति, तते णं से मेहे कुमारे उप्पि पासातवरगते फुडमाणेहिं मुइंगमस्थएहिं वरतरुणिसंपउत्तेहिं बत्तीसइबद्धएहिं नाडएहिं उवगिज्जमाणे उ०२ उघलालित्रमाणे २ सहफरिसरसरूवगंधविउले माणुस्सए कामभोगे पञ्चणुभवमाणे विहरति (सूत्रं२०) तेणं कालेणं२ समणे भगवं महावीरे पुवाणुपुर्वि चरमाणे गामाणुगामं दूइज्जमाणे सुहंसुहणं विहरमाणे जेणामेव रायगिहे नगरे गुणसिलए चेतिए जाव विहरति, तते णं से रायगिहे नगरे सिंघा ~87
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy