________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], -------------- मूलं [१८-२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
ज्ञाताधर्म
प्रत
कथाङ्गम.
सूत्रांक
॥३८॥
उत्क्षिप्तज्ञाताम्मेयस्य कलाग्रहणं कलाचार्यसकारःप्रासादाश्चसू. १८-१९
[१८-२१]
णेति, ततेणं मेहस्स कुमारस्स अम्मापितरोतं कलायरियं मधुरेहिं वयणेहिं विपुलेणं वत्थगंधमल्लालंकारेणं सक्कारेंति सम्माणति २त्ता विपुलं जीवियारिहं पीइदाणं दलयंति २त्ता पडिविसति (सूत्रं१८) नते णं से मेहे कुमारे बावत्तरिकलापंडिए णवंगसुत्तपडिबोहिए अट्ठारसविहिप्पगारदेसीभासाविसारए गीइरई गंधवनकुसले हयजोही गयजोही रहजोही बाहुजोही बाहुप्पमद्दी अलं भोगसमत्थे साहसिए बियालचारी जाते याचि होत्था, तते णं तस्स मेहकुमारस्स अम्मापियरो मेहं कुमारं बावत्तरिकलापंडितं जाव वियालचारी जायं पासंति २त्ता अट्ट पासातवडिंसए करेंति अन्भुग्गयमुसियपहसिए विव मणिकणगरयणभत्तिचित्ते वाउद्भूतविजयवेजयंतीपडागाछत्ताइच्छत्तकलिए तुंगे गगणतलमभिलंघमाणसिहरें जालंतररयणपंजरुम्मिल्लियब मणिकणगधूभियाए वियसितसयपत्तपुंडरीए तिलयरयणद्धयचंदचिए नानामणिमयदामालंकित अंतो यहिं च सण्हे तवणिजरुइलवालयापत्थरे सुहफासे सस्सिरीपरूवे पासादीए जाव पडिरूबे एगं च णं. महं भवणं करेंति अणेगखंभसयसन्निविट्ठ लीलद्वियसालभंजियागं अन्भुग्गयसुकयवहरवेतियातोरणवररइयसालभंजियासुसिलिट्ठविसिट्ठलट्ठसंठितपसत्यवेरुलियखंभनाणामणिकणगरयणखचितउज्जलं बहुसमसुविभत्तनिचियरमणिज्जभूमिभागं ईहामिय जाव भत्तिचित्तं खंभुग्गयवयरवेड्यापरिगयाभिरामं विजाहरजमलजुयलजुत्तंपिव अच्चीसहस्समालणीयं रूवगसहस्सकलियं भिसमाणं भिम्भिसमाणं चक्खुल्लोयणलेसंसुहफासं सस्सिरीयरूवं कंचणमणिरयणधूभियागं नाणाविहर्ष
दीप
अनुक्रम [२५-३०]
॥३८॥
~86