SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], -------------- मूलं [१८-२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [१८-२१] दीप मल्लीणेच चंपगपाथवे मुहं सुहेणं बहुइ, तते णं तस्स मेहस्स कुमारस्स अम्मापियरो अणुपुवेणं नामकरणं च पजेमणं च एवं चंकम्मणगं च चोलोवणयं च महता महया इट्टीसफारसमुदएणं करिंसु । तते णं तं मेहकुमारं अम्मापियरो सातिरेगट्ववासजातगं चेव गन्भट्ठमे वासे सोहणंसि तिहिकरणमुहुतंसि कलायरियस्स उवणेति, तते णं से कलायरिए मेहं कुमारं लेहाइयाओ गणितप्पहाणाओ सउणरुतपज्जवसाणाओ बावत्तरि कलाओ सुत्तओ य अत्थओ य करणओ य सेहाचेति सिक्खावेति तं०लेहं गणियं रूवं नई गीयं वाइयं सरम(ग)यं पोक्खरगयं समतालं जूयं १० जणवायं पासयं अट्ठावयं पोरेकच्चं दगमद्वियं अन्नविहिं पाणविहिं वत्थविहिं विलेवणविहिं सयणविहिं २० अजं पहेलियंमागहियं गाहं गीइयं सिलोयं हिरण्णजुतिं सुधन्नजुत्तिं चुन्नजुतिं आभरणविहिं ३० तरुणीपडिकम्मं इथिलक्खणं पुरिसलक्षणं हयलक्खणं गयलक्खणं गोणलक्षणं कुछुडलक्खणं छत्तलक्खणं डंडलक्खणं असिलक्षणं ४० मणिलक्ख ण कागणिलक्षणं वत्थुविज खंधारमाणं नगरमाणं वूहं परिवूहं चारं परिचारं चकबूहं ५० गरुलबूहं सगडयूहं जुद्धं निजुद्धं जुद्धातिजुद्ध अहियुद्धं मुहियुद्धं बाहुयुद्धं लयाजुद्धं ईसत्थं ६० छरुप्पवायं धणुवेयं हिरन्नपार्ग सुवनपागं सुत्तखेर्ड वहखेडं नालियाखेड पत्तच्छेनं कइच्छेनं सज्जीचं ७० निजीवं सऊणरुयमिति (सूत्रं १७) तते णं से कलायरिए मेहं कुमारं लेहादीयाओ गणियप्पहाणाओ-सउणरुयपज्जवसाणाओ बावत्सरि कलाओ सुत्तओ य अत्थओय करणओ य सिहावेति सिक्खावेइ सिहावेत्ता सिक्खा अम्मापिऊणं उप अनुक्रम [२५-२८] अत्र यत् सूत्र १७ लिखितं तत् मुद्रण-दोष: संभाव्यते (सूत्र १७, यह संख्या दुसरी दफ़ा छपी है, इसके पहले पृष्ठ ६९ (३३)पे भी सू.१७ हि लिखा था दवासप्तति-कलाया: नामानि ~85
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy