SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [१४-१७] + [१४-R +१५-R] दीप अनुक्रम [१९-२४] [भाग-१२] “ज्ञाताधर्मकथा " - अंगसूत्र - ६ ( मूलं + वृत्तिः) ------ अध्ययनं [१], मूलं [१४-१७] श्रुतस्कन्ध: [१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०६] अंगसूत्र- [ ०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः रजतानां १२ जातरूपाणां १३ अञ्जनपुलकानां १४ स्फटिकानां १५ रिष्ठानां १६, किमत आह-यथावादरान असारान् यथासूक्ष्मान-सारान् ततो वैक्रियं करोति, 'अभयकुमार मणुकंपमाणे 'ति अनुकम्पयन् हा तस्याष्टमोपवासरूपं कष्टं वर्त्तते इति विकल्पयन्नित्यर्थः, पूर्वभवे - पूर्वजन्मनि जनिता-जाता या स्नेहात्प्रीतिः प्रियखं न कार्यवशादित्यर्थः बहुमानश्च - गुणानुरागस्ताभ्यां सकाशात् जातः शोक:- चिचखेदो विरहसद्भावेन यस्य स पूर्वजनित स्नेहप्रीति बहुमानजातशोकः, वाचनान्तरे - 'पूर्वभव| जनित स्नेहप्रीति बहुमानजनितशो भस्तत्र शोभा - पुलकादिरूपा, तस्मात्स्वकीयात् विमानवरपुण्डरीकात्, पुण्डरीकता च विमानानां मध्ये उत्तमखात् 'रयणुत्तमाउ'ति रत्नोत्तमात् रचनोत्तमाद्वा 'धरणीतलगमनाय' भूतलप्राप्तये त्वरितः - शीघ्रं संजनितःउत्पादितो गमनप्रचारो-गतिक्रियावृत्तिर्येन स तथा वाचनान्तरे 'धरणीतलगमनसं जनितमनःप्रचार' इति प्रतीतमेव, व्याघूर्णितानि - दोलायमानानि यानि विमलानि कनकस्य प्रतरकाणि च प्रतरवृत्तरूपाणि आभरणानि च कर्णपूरे मुकुटं चमौलिः तेषामुत्कटो य आटोपः स्फारता तेन दर्शनीयः- आदेयदर्शनो यः स तथा, तथा अनेकेषां मणिकनकरलानां 'पहकर 'चि निकरस्तेन परिमण्डितो - भक्तिभिचित्रो विनियुक्तकः-कट्यां निवेशितो 'मणु'ति मकारस्य प्राकृत शैलीप्रभवत्वात् योऽनुरूपो गुणः-कटिसूत्रं तेन जनितो हर्षो यस्य स तथा प्रेङ्खोलमानाभ्यां - दोलायमानाभ्यां वरललितकुण्डलाभ्यां यदुज्ज्वलितम्उज्ज्वलीकृतं वदनं मुखं तस्य यो गुणः - कान्तिलक्षणः तेन जनितं सौम्यं रूपं यस्य स तथा, वाचनान्तरे पुनरेवं विशेषणत्रयं दृश्यते "वान्नियविमलकणगपयरगवडेंस गपकंपमाणचललोलललियपरिलंबमाणनर मगरतुरगमुहसयविणिग्गग्गनपवस्म्मेत्तिय विराय माणमउडुकडा डोवदरिसणिजे" तत्र व्याघूर्णितानि चञ्चलानि विमलकन कप्रत रकाणि Education Internation For Parts Only ~79~
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy