SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [१४-१७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६], अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [१४-१५] +[१४-R +१५-R] ज्ञाताधर्म-IS कारणमिति कचिनाधीयत इति, एवं 'अग्रहमाणे ति अगोपायन्तः आकारसंवरेण अशङ्कमानाः-विवक्षितप्राप्तौ संदेहम- उत्क्षिप्तकथाङ्गम्. विदधतः अनिढुवाना-अनपलपन्ता, किमुक्तं भवति ?--अप्रच्छादयन्तः यथाभूतं यथावृत्तं अवितर्थ नखन्यथाभूतं असं- ज्ञाते मेघ दिग्धम्-असंदेहं 'एयम€'ति प्रयोजनं दोहदपूरणलक्षणमिति भावः 'अंतगमणं गमिस्सामिति पारगमनं गमिष्यामीति, दोहदः ॥३४॥ 'चुल्लमाउयाए'ति लघुमातुः 'पुबसंगइय'ति पूर्व-पूर्वकाले संगतिः-मित्रसं येन सह स पूर्वसंगतिकः महर्द्धिको विमान- सू. १७ परिवारादिसंपदुपेतबाधावत्करणादिदं दृश्य-महाद्युतिकः-शरीराभरणादिदीतियोमान्महानुभागो चक्रियादिकरणशक्तियु-10 तखात् महायशाः-सत्कीर्तियोगान्महाबल:-पर्वतायुत्पाटनसामोपेतखात् महासौख्यो विशिष्टसुखयोगादिति 'पोसह-1% सालाए'त्ति पौषधं-पर्वदिनानुष्ठानमुपवासादि तस्य शाला-गृहविशेषः पौषधशाला तस्यां पौषधिकस्य-कृतोपवासादेश व्यपगतमालावर्णकविलेपनस्य, वर्णकं-चन्दनं, तथा निक्षित-विमुक्तं शस्त्रं-क्षुरिकादि मुशलं च येन स तथा तस्स एकस्यआन्तरव्यक्तरागादिसहायवियोगात् अद्वितीयस्य तथाविधपदात्यादिसहाय विरहात, 'अट्ठमभत्तंति समयभाषयोपवासत्रय-11 मुच्यते, 'अट्ठमभत्ते परिणममाणे ति पूर्यमाणे परिपूर्णप्राय इत्यर्थः, 'उश्वियसमुग्घाएण'मित्यादि, वैक्रियसमुद्घातो क्रियकरणार्थों जीवव्यापारविशेषः, तेन समुपहन्यते-समुपहतो भवति समुपहन्ति वा-क्षिपति प्रदेशानिति गम्यते, व्यापारविशेषपरिणतो भवतीति भावः, तत्स्वरूपमेवाह-'संखेज्वाई' इत्यादि, दण्ड इव दण्ड:-ऊर्ध्वाध आयतः शरीरबाहल्यो जीवप्रदेशक S ॥३४॥ | मपुद्गलसमूहः, तत्र च विविधपुद्गलानादत्ते इति दर्शयन्नाह-तद्यथा-रत्नानां कर्केतनादीनां संबन्धिनः १ तथा वैराणां २ वैडूर्याणां |३ लोहिताक्षाणां ४ मसारगल्लाणां ५हंसगर्भाणां ६ पुलकानां ७ सौगन्धिकानां ८ ज्योतीरसानां ९ अङ्कानां १० अञ्जनानां ११ दीप अनुक्रम [१९-२४] ~78~
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy