SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्धः [१] ----------------- अध्ययनं [१], ----------------- मूलं [१४-१७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६], अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [१४-१७] +[१४-R +१५-R] मराहिं वीइज्जमाणेणं धारिणीदेवी पिढतो अणुगच्छति, तते णं सा धारिणीदेवी सेणिपणं रना हत्थिखंघबरगएणं पिट्टतो पिट्ठतो समणुगम्ममाणमग्गा हयगयरहजोहकलियाए चाउरंगिणीए सेणाए सद्धिं संपरिषुए महता भडचडगरवंदपरिखित्ता सबिड्डीए सबजुइए जाच दुंदुभिनिग्घोसनादितरवेणं रायगिहे नगरे सिंघाडगतिगचउक्चचर जाव महापहेसु नागरजणेणं अभिनंदिनमाणा २ जेणामेव घेन्भारगिरिपवए तेणामेव उवागच्छति २ वेभारगिरिकडगतडपायमूले आरामेसु य उजाणेसु य काणणेसु य चणेसु वणसंडेसु य रुक्खेसु य गुच्छेसु य गुम्मेसु य लयासु य वल्लीसु य कंदरामु य दरीसु य चुण्डीसु य दहेसु य कच्छेसु य नदीसु य संगमेमु य विवरतेसु य अच्छमाणी य पेच्छमाणी य मजमाणी य पत्ताणि य पुप्फाणि य फलाणि य पल्लवाणि य गिण्हमाणी य माणेमाणी य अग्घायमाणी य परिभुजमाणी य परिभाएमाणी य वेभारगिरिपायमूले दोहलं विणेमाणी सबतोसमंता आहिंडति, तते गं धारिणी देवी विणीतदोहला संपुन्नदोहला संपन्नडोहला जाया याबि होत्था, तते णं से धारिणीदेवी सेयणयगंघहत्थिं दूरूढा समाणी सेणिएणं हस्थिखंधवरगएणं पिट्टओ २ समणुगम्ममाणमग्गा हयगय जाब रहेणं जेणेव रायगिहे नगरे तेणेव उवागच्छह २रायगिहं नगरं मज्झमझेणं जेणामेव सए भवणे तेणामेव उवागच्छति २त्ता विउलाई माणुस्साई भोगभोगाई जाव विहरति (सूत्रं १५) तते णं से अभए कुमारे जेणामेव पोसहसाला तेणामेव उवागच्छइ २ पुषसंगतियं देवं सकारेइ सम्माणेइ २ पडिविसज्जेति २, दीप अनुक्रम [१९-२४] STORacASSOSea SARERatininemarana अत्र यत् (सूत्रं १४) लिखितं तत् किञ्चित् मुद्रण-दोष: संभाव्यते ~75
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy