SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], -------------- मूलं [१४-१७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: सूत्रांक ज्ञाताधर्मकथाङ्गम्. ॥३२॥ उत्क्षिप्तज्ञाते दोह [१४-१५] +[१४-R +१५-R] ज्जुता पंचवन्नमेहनिनाओवसोभिता दिवा पाउससिरी विउविया, तं विणेउ णं मम चुल्लमाज्या धारिणी देवी अकालदोहलं । तते णं से सेणिए राया अभयस्स कुमारस्स अंतिए एतमढे सोचा णिसम्म हट्टतुट्ठ. कोटुंबियपुरिसे सद्दावेति २ सदावइत्सा एवं बदासी-खिप्पामेव भो देवाणुप्पिया! रायगिह नपर सिंघाडगतियचउकचचर आसित्तसित्त जाव सुगंधवरगंधियं गंधवहिभूयं करेह य२ मम एतमाणसियं पचप्पिणह, तते णं ते कोडंबियपुरिसा जाव पचप्पिणति, तते णं से सेणिए राया दोचंपि कोटुंबियपुरिसे २ वदासी-खिप्पामेव भो देवाणप्पिया! हयगयरहजोहपयरकलितं चाउरंगिणिं सेनं सन्नाहेह सेयणयं च गंधहत्यि परिकप्पेह, तेवि तहेव जाव पञ्चप्पिणंति, तते णं से सेणिए राया जेणेव धारिणीदेवी तेणामेव उवागच्छति २ धारिणीं देवीं एवं वदासी-एवं खलु देवाणुप्पिए! सगजिया जाब पाउससिरी पाउन्भूता तण्णं तुम देवाणुप्पिए ! एयं अकालदोहलं विणेहि । तते णं सा धारणीदेवी सेणिएणं रन्ना एवं घुत्ता समाणी हदुतहा जेणामेव मजणघरे तेणेव उवागच्छति २ मजणघरं अणुपविसति २ अंतो अंतेउरंसि पहाता कतवलिकम्मा कतकोउयमंगलपायच्छित्ता किं ते बरपायपसणेउर जाव आगासफालियसमप्पभं असुयं नियत्था सेयणयं गंधहत्थि दूरूढा समाणी अमयमहियफेणपुंजसण्णिगासाहि सेयचामरबालवीयणीहि वीइज्जमाणी २ संपत्थिता, तते णं से सेणिए राया पहाए कयवलिकम्मे जाव सस्सिरीए हथिखंधवरगए सकोरंटमल्लदामेणं छत्तेणं धरिजमाणेणं चउचा दीप अनुक्रम [१९-२४] ॥३२॥ अत्र यत् (सूत्र १५) शिर्षक-स्थाने सूचितं तत् किञ्चित् मुद्रण-दोष: संभाव्यते ~74
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy