SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्धः [१] ----------------- अध्ययनं [१], ----------------- मूलं [१४-१७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६], अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [१४-१५] +[१४-R +१५-R] पासित्ता हट्टतुट्टे पोसहं पारेइ २ करयल० अंजलिं कटु एवं वयासी-एवं खलु देवाणुप्पिया ! मम चुल्लमाउयाए धारिणीए देवीए अयमेयारूवे अकालडोहले पाउब्भूते-धन्नाओ णं ताओ अम्मयाओ तहेव पुत्वगमेणं जाव विणिज्जामि, तन्नं तुम देवाणुप्पि० मम चुल्लमाउयाए धारिणीए देवीए अयमेयारूवं अकालडोहलं विणेहि. तते णं से देवे अभएणं कुमारेणं एवं वुत्ते समाणे हद्वतुट्ठ अभयकुमारं एवं बदासीतुमण्णं देवाणुप्पिया! सुणिब्बुयधीसत्थे अच्छाहि, अहण्णं तव चुल्लमाउयाए धारिणीए देवीए अयमेयारूवं डोहलं विणेमीतिकट्ठ अभयस्स कुमारस्स अंतियाओ पडिणिक्खमति २ उत्तरपुरच्छिमेणं वेभारपचए वेउवियसमुग्घाएणं समोहण्णति २ संखेज्वाई जोयणाई दंडं निस्सरति जाव दोच्चंपि वेवियसमग्याएणं समोहणति २खिप्पामेव सगलतियं सविज्जुयं सफुसियं तं पंचवन्नमेहणिणाओवसोहियं दिवं पाउससिरि विउवेइ २ जेणेव अभए कुमारे लेणामेव उवागच्छद २ अभयं कुमारं एवं वदासी-एवं खलु देवाणुप्पिया! मए तव पियट्टयाए सगजिया सफुसिया सविज्जुया दिवा पाउससिरी विउविया, तं विणेउ णं देवाणुप्पिया! तव चुल्लमाउया धारिणीदेवी अयमेयारूवं अकालडोहलं, तते णं से अभयकुमारे तस्स पुवसंगतियस्स देवस्स सोहम्मकप्पवासिस्स अंतिए एयमटुं सोचा णिसम्म हहतुढे सयातो भवणाओ पडिनिक्खमति २ जेणामेव सेणिए राया तेणामेव उवागच्छति करयल० अंजलिं कटु एवं बदासी-एवं खलु ताओ ! मम पुवसंगतिएणं सोहम्मकप्पवासिणा देवेणं खिप्पामेव सगजिता सवि दीप अनुक्रम [१९-२४] ~73
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy