________________
आगम
(०६)
प्रत
सूत्रांक
[१४-१७] + [१४-R
+१५-R]
दीप
अनुक्रम [१९-२४]
[भाग-१२] “ज्ञाताधर्मकथा " - अंगसूत्र - ६ ( मूलं + वृत्तिः)
श्रुतस्कन्ध: [१]
------ अध्ययनं [१],
मूलं [१४-१७]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०६] अंगसूत्र- [ ०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
ज्ञाताधर्मकथाङ्गम्.
॥ ३३ ॥
तते णं से देवे सगजियं पंचवन्नं मेहोवसोहियं दिवं पाउससिरिं पडिसाहरति २ जामेव दिसिं पाउन्भूए तामेव दिसिं पडिगते (सूत्रं १६) तते णं सा धारिणीदेवी तंसि अकालदोहलसि विणीयंसि सम्माforesोहला तस्स गन्स अणुकंपणट्टाए जयं चिट्ठति जयं आसयति जयं सुवति आहारंपिय णं आहारेमाणी णाइतितं णातिकडुयं णातिकसायं णातिअंबिलं णातिमहुरं जं तस्स गन्भस्स हियं मियं पत्थर्य देसे य काले य आहारं आहारेमाणी णाइचिन्तं णाइसोगं णाइदेष्णं णाइमोहं णाभयं णाइपरितासं भोयणच्छायण गंधमलालंकारेहिं तं गन्भं सुहंसुहेणं परिवहति । (सूत्रं १७ )
'तए णमित्यादि, 'अविणिज्ज माणसित्ति दोहदे अविनीयमाने-अनपनीयमाने सति असंप्राप्तदोहदा मेषादीनामजातखात् असंपूर्णदोहदा तेषामजातलेनैवासंपूर्णत्वात् अत एव असन्मानितदोहदा तेषामननुभवनादिति, ततः शुष्का मनस्तापेन शोणितशोषात् 'भुक्ख'ति बुभुक्षाक्रान्तेव अत एव निर्मासा 'ओलुग्गति अवरुग्णा-जीर्णेव, कथमित्याह - 'ओलगति अवरुणमिव- जीर्णमिव शरीरं यस्याः सा तथा, अथवा अवरुग्णा चेतसा अवरुग्णशरीरा तथैव प्रमलितदुर्बलास्नानभोजन त्यागात् क्लान्ता - ग्लानीभूता 'ओमंथिय'त्ति अधोमुखीकृतं वदनं च नयनकमले च यथा तथा, पांडकितमुखी दीनास्येव विवर्णं वदनं यस्याः सा तथा, क्रीडा - जलक्रीडादिका रमणमक्षादिभिः तत्क्रियां च परिहापयन्ती दीना दुःस्खा दुःस्थं मनो यस्याः सा तथा यतो निरानन्दा उपहतो मनसः संकल्पः- युक्तायुक्तविवेचनं यस्याः सा तथा, यावत्करणात् 'करतल पल्हत्थमुही अहज्झाणोवगया झियाइ'ति आर्त्तध्यानं ध्यायतीति, 'नो आढाइ'ति नाद्रियते नादरं करोति नो
For Park Use Only
~76~
१ उत्क्षिप्त
ज्ञाते मेघोपसंहारः सू. १६ गर्भपोषण
सू. १७
॥ ३३ ॥