SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्धः [१] ----------------- अध्ययनं [१], ----------------- मूलं [१४-१७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत ज्ञाताधर्म-18 सूत्रांक कथाङ्गम्. ॥३०॥ [१४-१७] +[१४-R +१५-R] Rश्वक्षिप्त ज्ञाताध्य. अभयप्रतिज्ञा देवाराधनं सू. १५ देवीए तस्स अकालदोहलस्स बहूहिं आएहि य उवाएहिं जाव उत्पत्ति अविंदमाणे ओहयमणसंकप्पे जाव झियायामि तुम आगयंपि न याणामि तं एतेणं कारणेणं अहं पुत्ता! ओहय जाव झियामि, तते णं से अभयकुमारे सेणियस्स रन्नो अंतिए एयमढे सोचा णिसम्म हट्ट जाब हियए सेणियं रायं एवं वदासी-मा णं तुम्भे ताओ! ओहयमण जाव झियायह अहण्णं तहा करिस्सामि जहा णं मम चुल्लमाउयाए धारिणीए देवीए अयमेयारूवरस अकालडोहलस्स मणोरहसंपत्ती भविस्सइत्तिक? सेणियं रायं ताहिं इट्टाहिं कंताहिं जाव समासासेइ, तते णं सेणिए राया अभयेणं कुमारणं एवं बुत्ते समाणे हहतुढे जाव अभयकुमारं सकारेति संमाणेति २ पडिविसज्जेति (सूत्रं १५) तते णं से अभयकुमारे सकारियसम्माणिए पडिविसजिए समाणे सेणियस्स रन्नो अंतियाओ पडिनिक्खमइ २ जेणामेव सए भवणे तेणामेव उवागच्छति २ सीहासणे निसन्ने, तते णं तस्स अभयकुमारस्स अयमेयारूवे अन्भथिए जाच समुप्पज्जित्था-नो खलु सका माणुस्सएणं उवाएणं मम चुल्लमाउयाए धारिणीए देवीए अकालडोहलमणोरहसंपतिं करेत्तए णन्नत्थ दिवेणं उवाएणं, अत्थि णं मज्झ सोहम्मकप्पवासी पुत्वसंगतिए देवे महिहीए जाच महासोक्खे, तं सेयं खलु मम पोसहसालाए पोसहियस्स बंभचारिस्स उम्मुक्कमणिमुवन्नस्स ववगयमालावन्नगविलेवणस्स निक्खित्तसत्यमुसलस्स एगस्स अवीयस्स दन्भसंधारोवगयस्स अहमभत्तं परिगिणिहत्ता पुवसंगतियं देवं मणसि करेमाणस्स विहरित्तए, तते णं पुत्वसं दीप अनुक्रम [१९-२४] ॥३०॥ ~70
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy