SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्धः [१] ----------------- अध्ययनं [१], ----------------- मूलं [१४-१७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६], अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [१४-१५] +[१४-R +१५-R] इत्ता आढाति परिजाणति सकारेइ सम्माणेइ आलवति संलवति अद्धासणेणं अवणिमंतेति मत्वयंसि अग्घाति, इयाणि मर्म सेणिए राया णो आढाति णो परियाणइ णो सकारेइ णो सम्माणेइ णो इटाहिं कंताहिं पियाहिं मणुन्नाहिं ओरालाहिं वग्गृहिं आलवति संलवति नो अद्भासणेणं उबणिमंतेति णो मत्थयंसि अग्घाति य किंपि ओहयमणसंकप्पे झियायति, तं भवियच णं एत्य कारणेणं, तं सेयं खलु मे सेणियं रायं एयमद्वं पुच्छित्तए, एवं संपेहेइ २ जेणामेव सेणिए राया तेणामेव उवागच्छइ २ करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कटु जएणं विजएणं बद्धावेद वद्धावइता एवं वदासीतुम्भे गं ताओ! अन्नया ममं एजमाणं पासित्ता आढाह परिजाणह जाव मत्थयंसि अग्घायह आसणणं उवणिमंतेह, इयाणि ताओ! तुम्भे ममं नो आढाह जाव नो आसणेणं उवणिमंतेह किंपि ओहयमणसंकप्पा जाव झियायह तं भवियचं ताओ! एत्य कारणेणं, तओ तुम्भे मम ताओ! एवं कारणं अगृहेमाणा असंकेमाणा अनिण्हवेमाणा अप्पच्छाएमाणा जहाभूतमवितहमसंदिद्ध एयमट्ठमाइक्खह, तते णं हं तस्स कारणस्स अंतगमणं गमिस्सामि, तते णं से सेणिए राया अभएणं कुमारेणं एवं बुत्ते समाणे अभयकुमारं एवं वदासी-एवं खलु पुत्ता! तव चुल्लमाउयाए धारिणीए देवीए तस्स गम्भस्स दोसु मासेसु अइतेसु तइयमासे वहमाणे दोहलकालसमयंसि अयमेयारूवे दोहले पाउम्भवित्थाधन्नाओ णं ताओ अम्मयाओ तहेव निरवसेसं भाणियचं जाब विणिति, तते णं अहं पुत्ता धारिणीए ceneseseseserceloenese दीप अनुक्रम [१९-२४] ~69~
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy