________________
आगम
(०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्धः [१] ----------------- अध्ययनं [१], ----------------- मूलं [१४-१७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१४-१७] +[१४-R +१५-R]
गतिए देवे मम चुल्लमाउयाए धारिणीए देवीए अयमेयारूवे अकालमेहेसु डोहलं विणेहिति, एवं संपेहेति २जेणेव पोसहसाला तेणामेव उवागच्छति २ पोसहसालं पमञ्चति २ उच्चारपासवणभूमि पडिलेहेइ २ दम्भसंधारगं पडिलेहेइ २ डन्भसंधारगं दुरूहइ २ अट्ठमभत्तं परिगिण्हइ२ पोसहसालाए पोसहिए बंभयारी जाव पुवसंगतियं देवं मणसि करेमाणे २ चिट्ठा, तते णं तस्स अभयकुमारस्स अट्ठमभत्ते परिणममाणे पुषसंगतिअस्स देवस्स आसणं चलति, तते णं पुवसंगतिए सोहम्मकप्पन्नासी देवे आसणं चलियं पासति २ ओहि पउंजति, तते णं तस्स पुवसंगतियस्स देवस्स अयमेयारूवे अन्भस्थिए जाव समुप्पजित्था-एवं खलु मम पुवसंगतिए जंबूहीवे २ भारहे वासे दाहिणभरहे वासे रायगिहे नयरे पोसहसालाए पोसहिए अभए नाम कुमारे अट्ठमभत्तं परिगिणिहत्ता णं मम मणसि करेमाणे २ चिट्ठति, तं सेयं खलु मम अभयस्स कुमारस्स अंतिए पाउन्भवित्तए, एवं संपेहेद २ उत्तरपुरच्छिम दिसीभार्ग अवकमति २चेउवियसमुग्घाएणं समोहणति २ संखजाई जोयणाई दंड निसिरति, तंजहा-पयणाणं १ वइराणं २ वेरुलियाणं ३ लोहियक्खाणं ४ मसारगल्लाणं ५हंसगम्भाणं ६ पुलगाणं ७ सोगंधियाणं८ जोइरसाणं ९अंकाणं १० अंजणाणं ११ रयणाणं १२ जायरूवाणं १३ अंजणपुलगाणं १४ फलिहाणं १५ रिहाणं १६, अहाबायरे पोग्गले परिसाडेइ २ अहासुहमे पोग्गले परिगिण्हति परिगिण्हइत्ता अभयकुमारमणुकंपमाणे देवे पुत्वभवजणियनेहपीइबहुमाणजायसोगे तओ विमाणवरपुंडरीयाओ रयणु
दीप अनुक्रम [१९-२४]
SEEM
~71