________________
आगम
(०६)
प्रत
सूत्रांक
[१३]
दीप
अनुक्रम [PC]
[भाग-१२] “ज्ञाताधर्मकथा " - अंगसूत्र - ६ ( मूलं + वृत्तिः)
-------- अध्ययनं [3],
· मूलं [१३]
श्रुतस्कन्धः [१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०६] अंगसूत्र- [ ०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
उपवनेषु भवनासभवनेषु तथा परभृतानां कोकिलानां यद्रुतं वो रिभितं खरघोलनावत्तेन संकुलानि यान्युपवनानि तानि तथा तेषु, 'उद्दाईत' चि शोभमाना रक्ता इन्द्रगोपकाः - कीटविशेषाः स्तोककानां चातकानां कारुण्यप्रधानं विलपितं च येषु तानि तथा तेषूपवनेष्वित्यन्वयः, तथा अवनततृणैर्मण्डितानि यानि तानि तथा तेषु, दर्दुराणां प्रकृष्टं जल्पितं येषु तानि तथा तेषु, संपिण्डिता मिलिताः हप्ता दर्पिताः भ्रमराणां मधुकरीणां च 'पहकरत्ति निकरा येषु तानि तथा, 'परिलिन्त'त्ति परिलीयमानाः संश्लिष्यन्तो मत्ताः पदपदाः कुसुमासवलोला:- मकरन्दलम्पटाः मधुरं कलं गुञ्जन्तः शब्दायमानाः देशभागेषु येषां तानि तथा ततः कर्मधारयः ततस्तेषु उपवनेषु तथा परिश्यामिता:- कृष्णीकृताः सान्द्रमेषाच्छादनात् पाठान्तरेण परिभ्रामिताः कृतप्रभाभ्रंशाः चन्द्रसूरग्रहाणां यस्मिन् प्रनष्टा च नक्षत्रतारकप्रभा यसिंस्तत्तथा तस्मिन्नम्बरतले इति योगः, इन्द्रायुधलक्षणो बद्ध व बद्धः चिह्नपट्टो-ध्वजपटो यसिंस्तत्तथा तत्राम्बरतले - गगने उहीनबलाकापक्किशोभमानमेघवृन्देऽम्बर| तले इति योगः, तथा कारण्डकादीनां पक्षिणां मानससरोगमनादि प्रत्यौत्सुक्यकरे संप्राप्ते उक्तलक्षणयोगेन समागते प्रावृषि काले, किंभूता अम्मयाओ ? इत्याह-'व्हायाओ' इत्यादि, किं ते इति किमपरमित्यर्थः, वरी पादप्राप्तनपुरौ मणिमेखलारत्नकाची हार यासां तास्तथा रचितानि - न्यस्तानि उचितानि - योग्यानि कटकानि - प्रतीतानि खुट्टकानि चअङ्गुलीयकानि यासां तास्तथा विचित्रैर्षरवलयैः स्तम्भिताविव स्तम्भितो भुजौ यासां तास्तथा ततः पदत्रयस्य कर्मधारयः । “कुंडलोज्योतितानना वरपायपत्तनेउर मणिमेहलाहार र इयउचियक डगखुड्डयएगावलिकंठमुरयतिसरयवरवलयहेमसूत्तकुंडलुजोवियाणणाओ" ति पाठान्तरं तत्र वरपादप्रासनपुरमणिमेखलाहारास्तथा रचितान्युचितानि
तथा
Eucation Intention
अकाल मेघस्य दोहद (मनोरथ)
For Parts Only
~63~