________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------
-------- मूलं [१३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
ज्ञाताधर्म- कथानम्
प्रत
सूत्रांक [१३]
॥२६॥
दीप
वातवशेन विपुले गगने चपलं यथा भवत्येवं 'परिसकिरसुत्ति परिवष्कितुं शीलं येषां ते तथा तेषु, तथा निर्मलवरवारिधाराभिः (१उत्क्षिप्तप्रगलित:-क्षरितः प्रचण्डमारुतसमाहतः सन् 'समोत्धरंत'त्ति समवस्तृणश्च-महीपीठमाक्रामन् उपर्युपरि च सातत्येन सरितश्च- शीघ्रो यो वर्षा जलसमृहः स तथा ते प्रवृष्टेषु वर्षितुमारग्धेषु मेघेप्षिति प्रक्रमः, धाराणां 'पहकरोति निकरस्तस्य निपातः-16 अकालमेपतनं तेन निर्वापित-शीतलीकृतं यत्तत्तथा तस्मिन् , निर्वापितशब्दाच सप्तम्येकवचनलोपो रश्यः, कस्सिन्नित्याह-मेदिनीतले- घदोहदः भूतले, तथा हरितकानां-इखतृणानां यो गणः स एव कक्षुको यत्राच्छादकसात् तत्तथा तत्र, 'पल्लविय'ति इह सप्तमीच- सू. १३ हुवचनलोपो दृश्यः, ततः पल्लवितेषु पादपगणेषु तथा वल्लीवितानेषु प्रसूतेषु जातप्रसरेष्वित्यर्थः, तथोन्नतेषु भूप्रदेशेष्विति गम्यते सौभाग्यमुपगतेषु अनवस्थितजलसेनाकर्दमसात् पाठान्तरे नगेषु-पर्वतेषु नदेपुवा-हदेषु तथा वैभाराभिधानस्य गिरेः ये | प्रपाततटा:-भृगुतटाः कटकाच-पर्वतैकदेशास्तेभ्यो ये विमुक्ताः -प्रवृत्तास्ते तथा तेषु, केपु?-'उज्झरेसुचि निझरेष सरित-13 प्रधावितेन यः 'पल्लोह'त्ति प्रवृत्त-उत्पन्नः फेनस्तेन आकुल-व्याप्तं । 'सकलुसं'ति सकालुयं जलं वहन्तीपु गिरिनदीषु सर्जाजुननीपकुटजानां वृक्षविशेषाणां यानि कन्दलानि प्ररोहाः शिलन्ध्राश्च-छत्रकाणि तैः कलितानि यानि तानि तथा तेषु उपबनेषु, तथा मेघरसितेन हृष्टतुष्टा-अतिदृष्टाश्चेष्टिताश्च कृतचेष्टा ये ते तथा तेषु, इदं च सप्तमीलोपात् , हर्षवशात् प्रमुक्तो| मुत्कलीकृतः कण्ठो-गलो यसिन् स तथा स चासौ केकारवश्च तं मुश्चत्सु बहिणेषु-मयूरेप, तथा ऋतुवशेन-कालविशेषत्र- |॥२६॥ लेन यो मदस्तेन जनितं तरुणसहचरीभिः -युवतिमयरीभिः सह प्रनुत्तं प्रनर्तनं येषां ते तथा तेषु, पहिणेवित्यन्वयः, नवः सुर-11 |भिध यः शिलीन्ध्रकुटजकन्दलकदम्बलक्षणानां पुष्पाणां गन्धस्तेन या धाणिः-तृप्तिस्तां मुश्चत्सु गन्धोत्कर्षतां विदधानेवित्यर्थः ।
अनुक्रम
[१८
अकाल मेघस्य दोहद (मनोरथ)
~62~