SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ---------- ------- मूलं [१३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [१३] दीप अभ्युन्नतेषु-गगनमण्डलव्यापनेनोन्नतिमत्सु अभ्युत्थितेषु-प्रवर्षणाय कृतोद्योगेषु सगर्जितेषु-मुक्तमहाध्वनिषु सविद्युत्केषु प्रतीत सफुसिएसुत्ति प्रवृत्तप्रवर्षणविन्दुषु सस्तनितेषु-कृतमन्दमन्दध्वनिषु ध्मातेन-अग्नियोगेन यो धौतः-शोधितो | रूप्यपदो-रजतपत्रकं स तथा अङ्को-रलविशेषः शचन्द्रौ-प्रतीतौ कुन्द:-पुष्पविशेषः शालिपिष्ठराशि:-श्रीहि विशेपचूर्णपुञ्ज एतत्समा प्रभा येषां ते तथा तेपु, शुक्लेष्वित्यर्थः, तथा चिकुरो-रागद्रव्यविशेष एव हरितालो-वर्णकद्रयं भेद-13 स्तद्गुटिकाखण्डं चम्पकसनकोरण्टकसर्षपग्रहणात्तत्पुष्पाणि गृह्यन्ते पद्मरजा-प्रतीतं तत्समप्रभेषु, वाचनान्तरे सनस्थाने काञ्चनं सर्पपस्थाने सरिसगोत्ति पठ्यते, तत्र चिकुरादिभिः सदृशाश्च ते परजःसमप्रभाधेति विग्रहोऽतस्तेषु पीतेष्वित्यर्थः, तथा | लाक्षारसेन सरसेन सरसरक्त किंशुकेन जपासुमनोमिः रक्तबन्धुजीवकेन, बन्धुजीवकं हि पश्चवर्ण भवतीति रक्तसेन विशिष्यते, जातिहिलकेन-वर्णकद्रव्येण, स कृत्रिमोऽपि भवतीति जात्या विशेषितः, सरसफलमेन, नीरसं हि विवक्षितवर्णोपेतं न भव-I तीति सरसमुक्तं, तथा उरभ्रा-ऊरणः शश:-शशकस्तयो रुधिरेण-रक्तेन इन्द्रगोपको-वर्षासु कीटकविशेषस्तेन च समा प्रभा |येषां ते तथा तेषु रक्तपित्यर्थः, तथा वर्हिणो-मयूराः नीलं-रत्नविशेष: गुलिका-वर्णकद्रव्यं शुकचाषयोः पक्षिविशेषयोः पिच्छ पत्रं भृङ्ग:-कीटविशेषस्तस्य पत्रं-पक्षः सासको-बीयकनामा वृक्षविशेषः अथवा सामत्ति पाठः तत्र श्यामा-प्रियाः नीलो-| सपलनिकर:-प्रतीतः नवशिरीपकुसुमानि च नवशावलं-प्रत्यग्रहरितं एतत्समप्रभेषु नीलप्रभेषु नीलवर्णेवित्यर्थः, तथा जात्यं-प्रधानं यदानं-सौवीरकं भृङ्गभेद:-भृङ्गाभिधानः कीटविशेषः विदलिताङ्गारो वा रिष्ठक-बविशेषः भ्रमरावलीप्रतीता गवलगुलिका महिपशृङ्गगोलिका कज्जलं-मषी तत्समप्रभेषु कृष्णेष्वित्यर्थः, स्फुरद्विद्युत्काश्च सगर्जिताच ये तेप, तथा अनुक्रम [१८] SARERainintamanna अकाल मेघस्य दोहद (मनोरथ) ~614
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy