SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ---------- ---- मूलं [१३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: ज्ञाताधर्मकथाङ्गम्. प्रत सूत्रांक ॥ २५ ॥ [१३] दीप वरमल्लसोभितसिराओ कालागरूधूषधूवियाओ सिरिसमाणसाओ सेयणयगंधहत्थिरयणं दुरूढाओ उत्क्षिप्तसमाणीओ सकोरिटमल्लदामेणं छत्तेणं घरिजमाणेणं चंदप्पभवइरवेरुलियविमलदंडसंखकुंददगरयअमय- ज्ञाताध्य. महियफेणपुंजसन्निगासचउचामरवालवीजितंगीओ सेणिएणं रखा सद्धिं हत्थिर्खधवरगएणं पिट्ठओ सम- अकालमे णुगच्छमाणीओ चाउरंगिणीए सेणाए महता हयाणीएणं गयाणिएणं रहाणिएणं पायत्ताणीएणं सबड्डीए घदोहदः सबज्जुइए जाव निग्घोसणादियरवेणं रायगिहं नगरं सिंघाडगतियचजकचबरच उम्मुहमहापहपहेसु सू.१३ आसित्तसित्तसुचियसंमनिओवलितं जाव सुगंधवरगंधियं गंधवट्टीभूयं अवलोएमाणीओ नागरजणेणं अभिणंदिजमाणीओ गुच्छलयारुक्खगुम्मवल्लिगुच्छओच्छाइयं सुरम्मं वेभारगिरिकडगपायमूलं सबओ समंता आहिंडेमाणीओ २ दोहलं विणियंति, तं जइ णं अहमवि मेहेसु अन्भुवगएमु जाव दोहलं विणिज्जामि ( सूत्रं १३) 'दोहलो पाउम्भवित्थति दोहदो-मनोरथः प्रादुर्भूतवान् , तथाहि-धनं लब्धारो धन्यास्ता या अकालमेघदोहदं विनयन्तीति योगः "अम्मयाओ'त्ति अम्बाः पुत्रमातरः, त्रिय इत्यर्थः, संपूर्णाः-परिपूर्णाः आदेयवस्तुभिः (सपुण्याः) कृताचीः-९॥ कृतप्रयोजनाः कृतपुण्या-जन्मान्तरोपात्तसुकृताः कृतलक्षणा:-कृतफलबच्छरीरलक्षणाः कृतविभवा:-कृतसफलसंपदः ॥२५॥ सुलब्धं तासां मानुष्यक-मनुष्यसंबन्धि जन्मनि-भये जीवितफलं-जीवितव्यप्रयोजनं जन्मजीवितफलं, सापेक्षतेऽपि च समासः छान्दसखात् , या मेघेषु अभ्युद्गतेषु-अङ्कुरवदुत्पनेषु सत्सु, एवं सर्वत्र सप्तमी योज्या, अभ्युद्यतेषु-बर्द्धितुं प्रवृत्तेषु अनुक्रम ब्लटहटाटese [१८] SARERatininemarana अकाल मेघस्य दोहद (मनोरथ) ~60~
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy