________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ---------- ---- मूलं [१३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
200arada
[१३]
दीप
वलगुलियकज्जलसमप्पभेसु फुरंतविजुतसगजिएसु वायवसविपुलगगणचवलपरिसकिरेसु निम्मलवरवारिधारापगलियपर्यडमारुयसमाहयसमोत्थरंतउवरिउवरितुरियवासं पवासिएसु धारापहकरणिवायनिवाविय मेइणितले हरियगणकंचुए पल्लविय पायवगणेसु वल्लिवियाणेसु पसरिएसु उन्नएसु सोभग्गमुवागएसु नगेसु नएमु चा वेभारगिरिप्पवायतडकडगविमुक्केसु उज्झरेसु तुरियपहावियपलोहफेणाउलं सकलुसं जलं वहंतीसु गिरिनदीसु सजज्जुणनीवकुडयकंदलसिलिंधकलिएसु उववणेसु मेहरसियहढतुद्दचिट्ठिय हरिसबसपमुक्तकंठककारवं मुयंतेसु बरहिणेसु उउयसमयजणियतरुणसहयरिपणचितेसु नवसुरभिसिलिंधकुडयकंदलकलंबगंधद्धणिं मुयंतेसु उववणेसु परहुयरुयरिभितसंकुलेसु उद्दार्यतरत्तईदगोवयथोवयकारुनविलवितेसु ओणयतणमंडिएसु दहुरपयंपिएमु संपिंडियदरियभमरमहुकरिपहकरपरिलिंतमत्तछप्पयकुसुमासवलोलमधुरगुंजतदेसभाएसु उववणेसु परिसामियचंदसूरगहगणपणट्ठनक्खत्ततारगपहे इंदाउहबद्धचिंधपसि अंबरतले उड्डीणयलागपंतिसोभंतमेहविंदे कारंडगचकवायकलहंसउस्सुयकरे संपत्ते पाउसंमि काले पहाया कयवलिकम्मा कयकोउयमंगलपायच्छित्ताओ किं ते बरपायपत्तणेउरमणिमेहलहाररहयकडगखुड्डयविचित्तवरवलयर्थभियभुयाओ कुंडलउज्जोवियाणणाओ रयणभूसियंगाओ नासानीसासवायवोझ चक्खुहरं वपणफरिससंजुत्तं हयलालापेलवाइरेयं धवलकणयखचियन्तकम्म आगासफलिहसरिसप्पभं अंसुयं पवर परिहियाओ दुगलसुकुमाल उत्तरिजाओ सबोउयसुरभिकुसुमप
अनुक्रम
[१८
| अकाल मेघस्य दोहद (मनोरथ)
~59~