SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ आगम (०६) སྐྲ + ཀྑལླཱ སྶ [१५-१७] अध्ययनं [१], मूलं [१२] + गाथा: श्रुतस्कन्धः [१] ----- पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०६] अंगसूत्र- [ ०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः ज्ञाताधर्म कथाङ्गम्. ॥ २४ ॥ [भाग-१२] “ज्ञाताधर्मकथा " - अंगसूत्र - ६ ( मूलं + वृत्तिः) रिताः फलवस्त्रादिदानतः सन्मानितास्तथाविधया प्रतिपच्या 'समाण'ति सन्तः, 'अण्णमण्णेण सद्धि'ति अन्योऽन्येनं सह इत्येवं 'संचालेति'ति संचालयन्ति संचारयन्तीति पर्यालोचयन्तीत्यर्थः लब्धार्थाः स्वतः पृष्टार्थाः परस्परतः गृहीतार्थाः पराभिप्रायग्रहणतः तत एव विनिश्चितार्थाः अत एव अभिगतार्था अवधारितार्था इत्यर्थः, 'गर्भ वक्कममाणंसि'ति गर्भे 'व्युत्क्रामति' उत्पद्यमाने, अभिषेक इति- श्रियाः संबन्धी, विमानं यो देवलोकादवतरति तन्माता पश्यति यस्तु नरकादुद्धृत्योत्पद्यते तन्माता भवनमिति चतुर्दशैव खमाः, विमानभवनयेोरेकतरदर्शनादिति । 'विष्णायपरिणयमेत्ते' विज्ञातं विज्ञानं परिणतमात्रं यस्य स तथा कचिद्विष्णय'ति पाठः स च व्याख्यात एव, 'जीवियारिहं ति आजन्मनिर्वाहयोग्यं Education Internation तते णं सीसे धारिणीए देवीए दोस मासेसु बीतिकंतेसु ततिए मासे वहमाणे तस्स गन्भस्स दोहलका लसमयंसि अयमेधाख्वे अकालमेहेसु दोहले पाउन्भवित्था-धन्नाओ णं ताओ अम्मयाओ सपुन्नाओ णं ताओ अम्मयाओ कयत्थाओ णं ताओ कयपुन्नाओ कयलक्खणाओ कयविहवाओ सुलद्धे णं तासिं माणुस्सए जम्मजीवियफले जाओ णं मेहेसु अन्भुग्गतेसु अब्भुज्जुएसु अन्मुन्नतेसु अम्भुट्टिएस सगfree fare सफुसिएस सथणिएस वंतधोतरुप्पपट्ट अंक संखचंद कुंद सालिपिहरासिसमप्पभेसु चिउरहरियाल मेयचं पण सणकोरंटसरिसयपडमरयसमप्यमेसु लक्खारस सरसरत्तकिंसुयजासुमणरत्तवंधुजीवगजातिहिंगुलघसरसकुंकुमउरब्भससरुहिरइंदगोवगसमप्पभेसु वरहिणनीलगुलियसुगचासपिच्छभिंगपत्तसासगनीलुप्पलनियरनवसिरीसकुसुमणवसद्दल समप्पभेसु जयंजणभिंगभेयरिगभमरावलिग अकाल मेघस्य दोहद (मनोरथ) For Par Use Only ~58~ १ उत्क्षि सज्ञाते मेधदोहदः सु. १३ ॥ २४ ॥
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy