________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [१२] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१२]
गाथा
व्याः महाकायपशवः पराशरेतिपर्यायाः चमरा-आटव्या गावः कुञ्जरा-दन्तिनः वनलता-अशोकादिलताः पद्मलता:पबिन्यः एतासां यका भक्तयो-विपिछत्तयस्ताभिश्चित्रा या सा तथा तां, सुष्टु खचिता-मण्डिता बरकनकेन प्रवरपर्यन्तानाम्अश्चलकर्णवर्तिलक्षणानां देशभागा-अवयवा यस्यां सा तथा तां, आभ्यन्तरिकी-आस्थानशालाया अभ्यन्तरभागवर्तिनी यवनिकां-काण्डपट 'अंछावेईत्ति आयतां कारयति, आस्तरकेण प्रतीतेन मृदुकममूरकेण च प्रतीतेनावस्तृतं यत्तत्तथा, धवलवस्त्रेण प्रत्यवस्तृतम् आच्छादितं विशिष्टं-शोभनं अङ्गस्य सुखः स्पर्शो यस्य तत्तथा, अष्टाङ्गम्-अष्टभेदं दिव्योत्पातान्तरिक्षादिभेदं यन्महानिमित्तं-शाखविशेषः तस्य सूत्रार्थपाठका ये ते तथा तान् “विणयेण वयणं पडिमुणेति'त्ति प्रतिभृण्वन्ति-अभ्युपगच्छन्ति वचनं, विनयेन किम्भूतेने त्याह-'एव'मिति यथैव यूयं भणथ तथैव 'देवो'त्ति हे देव ! 'तहत्ति'ति नान्यथा आज्ञया-भवदादेशेन करिष्याम इत्येवमभ्युपगमसूचकपदचतुष्टयभणनरूपेणेति जाव हिययत्ति'हरिसवसविसप्पमाणहियया' स्नानानन्तरं कृतं बलिकर्म यैः खगृहदेवतानां ते तथा 'जाच पायच्छित्तति 'कयकोउय-18|| मंगलपायच्छित्ता' तत्र कृतानि कौतुकमंगलान्येवेति प्रायश्चित्तानि दुःखमादिविघातार्थमवश्यकरणीयखाद्यैस्ते तथा, तत्र कौतुकानि-मपीतिलकादीनि मंगलानि तु-सिद्धार्थकदध्यक्षतर्वाङ्कुरादीनि हरितालिका-दूबो सिद्धार्थका अक्षताश्च कृता मूर्द्धनि | यैस्ते तथा कचित् 'सिद्धत्थयहरियालियाकयमंगलमुद्धाणा' एवं पाठः, स्वकेभ्य आत्मीयेभ्य इत्यर्थः । 'जएणं विजएणं वद्धान्ति जयेन विजयेन च बर्द्धख खमित्याचक्षत इत्यर्थः, तत्र जयः-परैरनभिभूयमानता प्रतापवृद्धिश्च विजयस्तु-18 परेषामभिभव इति, अर्चिताः-चर्चिताश्चन्दनादिना वन्दिताः-सद्गुणोत्कीर्तनेन पूजिता:-पुष्पैर्मानिता-दृष्टिप्रणामतः सत्का-18
दीप
अनुक्रम [१५-१७]]
स्वप्न-फल कथन
~57