________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [१२] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६], अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
कथाङ्गम्,
प्रत सूत्रांक [१२]]
गाथा
कृत आलोके-दर्शने लोकेन यस्य स तथा, तथा अनेके ये गणनायका:-प्रकृतिमहत्तरा दण्डनायकाः-तत्रपाला राजामोमाण्डलिकाः ईश्वरा-युवराजानो मतान्तरेणाणिमायैश्वर्ययुक्ताः तलवरा-परितुष्टनरपतिप्रदत्तपट्टवन्धविभूषिता: राजस्था-18
साध्ययने शनीयाः माडम्बिका:-छिन्नमडम्बाधिपाः कौटुम्बिका:-कतिपयकुटुम्बप्रभवोऽवलगकाः मत्रिणः प्रतीताः महाम- स्वमफलम् श्रिणो-मत्रिमण्डलप्रधानाः हस्तिसाधनोपरिका इति वृद्धाः गणका-गणितज्ञाः भाण्डागारिका इति वृद्धाः दीवारिका:प्रतीहाराः राजद्वारिका या अमात्या-राज्याधिष्ठायकाः चेटा:-पादमलिकाः पीठमा आस्थाने आसनासीनसेवकाः वयस्याः इत्यर्थः 'नगरं नगरवासिप्रकृतयो निगमा:-कारणिकाः श्रेष्ठिन:--श्रीदेवताध्यासितसौवर्णपट्टविभूषितोसमाङ्गा: सेनापतया-नृपतिनिरूपिताधतुरासैन्यनायकाः सार्थवाहा:-सार्थनायकाः दूता:-अन्येषां गखा राजादेशनिवेदकाः सन्धि-18 पाला-राज्यसन्धिरक्षकाः एषा द्वन्द्वः ततस्तैः, इह तृतीयाबहुवचनलोपो द्रष्टव्यः, सार्द्ध-सह, न केवलं तत्सहितखमेवापि तु तैः समिति-समन्तात् परिवृतः-परिकरित इति, नरपतिर्मजनगृहात्प्रतिनिष्कामतीति संवन्धः, किंभूतः -प्रियदर्शनः, क इव - धवलमहामेघनिर्गत इव शशी, तथा 'ससिष'त्ति वत्करणसान्यत्र संबन्धस्ततो ग्रहगणदीप्यमानऋक्षतारागणानां मध्ये हव वन-1 |मान इति । सिद्धार्थकप्रधानो यो मङ्गलोपचारतेन कृतं शान्तिकर्म-विनोपशमकर्म येषु तानि तथा । 'णाणामणी'त्यादि. 18 यवनिकामाञ्छयतीति संबन्धः, अधिक प्रेक्षणीयं रूपं यस्यां रूपाणि वा यस्यां सा तथा तां, महार्षा चासौ वरपत्तने-परवखो-18॥२३॥ त्पत्तिस्थाने उद्गता च-च्यूता तां श्लक्ष्णानि बहुभक्तिशतानि यानि चित्राणि तेषां स्थानं, तदेवाह-ईहामृगाः-धूकाः ऋषभाः[वृषभाः तुरगनरमगरविहगाः प्रतीता: व्याला:-श्वापदभुजगाः किन्नरा-व्यन्तरविशेषाः रुरवो-मृगविशेषाः सरभा-आट
दीप
अनुक्रम [१५-१७]]
स्वप्न-फल कथन
~56