SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ---------- -------- मूलं [१३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: ज्ञाताधर्म प्रत कथानम् ॥२७॥ कटकानि च खुड़कानि च एकावली च-विचित्रमणिकृता एकसरिका कण्ठमुरजश्व-आभरणविशेषः त्रिसरकं च वरवलयानि उत्क्षिप्तच हेमसूत्रकं च-संकलकं यासां तास्तथा, तथा कुण्डलोद्योतिताननास्ततो वरपादप्राप्तनपुरादीनां कर्मधारयः रत्नविभूषितामः | ज्ञाताध्य. नासानिःश्वासवातेनोद्यते यल्लघुलात्तत्तथा चक्षुर्हरं दृष्ट्याक्षेपकलात्, अथवा प्रच्छादनीयाङ्गदर्शनाचक्षुहेरति धरति वा निवर्तयति | अकालमेयधुबलात्तत्तथा, वर्णस्पर्शसंयुक्त वर्णस्पर्शातिशायीत्यर्थः हयलालाया-अश्वलालायाः सकाशात् 'पेलब'लि पेलवलेन मृद- धदोहद: खलघुखलक्षणेनातिरेक:-अतिरिक्तख यस्य तत् तथा धवलं च तत् कनकेन खचितं-मंडितमन्तयोः-अञ्चलयोः कर्म वान- सू. १३ लक्षणं यस तत्तथा तच्चेति वाक्यं, आकाशस्फटिकस्य सदृशी प्रभा यस्य धवलसातत्तथा, अंशुकं-वखविशेष प्रवरमिहानुस्खारलोपो दृश्यः परिहिता:-निवसिताः दुकूलं च-वलं अथवा दुकूलो-वृक्षविशेषः तल्कलाज्जातं दुकूलं-वनविशेष एवं तत् सुकुमालमुत्तरीयम्-उपरिकायापछादनं यास तास्तथा, सर्वतकसुरभिकुसुमैः प्रवरैाल्पैश्च-प्रथितकुसुमैः शोभितं | |शिरो यासा तास्तथा, पाठान्तरे 'सर्वतकसुरभिकुसुमैः सुरचिता प्रलम्बमाना शोभमाना कान्ता विकसन्ती चित्रा माला यासा || तास्तथा, एवमन्यान्यपि पदानि बहुवचनान्तानि संस्करणीयानि, इह वर्णके बृहत्तरो वाचनाभेदः, तथा चन्द्रप्रभवैरवैडूर्य-19 विमलदण्डाः शकुन्ददकरजोऽमृतमथितफेनपुञ्जसन्निकाशाश्च ये चबारश्चामराः-चामराणि तद्वालैर्वीजितमङ्गं यास तास्तथा, अयमेवार्थो वाचनान्तरे इत्थमधीतः 'सेयबरचामराहिं उद्धवमाणीहिं' २ 'सविड्डीए'चि छत्रादिराजचिहरूपया, 181 P ॥२७॥ इह यावत्करणादेवं द्रष्टव्यं 'सबज्जुइए' सर्वघुत्या-आभरणादिसंबन्धिन्या सर्वयुक्त्या वा-उचितेष्टवस्तुघटनालक्षणया 'सर्वबलेन' सर्वसैन्येन 'सर्वसमुदायेन' पौरादिमीलनेन 'सर्वादरेण' सर्वोचितकृत्यकरणरूपेण 'सर्वविभूत्या' सर्वसंपदा अनुक्रम [१८ अकाल मेघस्य दोहद (मनोरथ) ~644
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy