________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [१२] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
॥२१॥
[१२]
गाथा
ज्ञाताधर्म-RI 'पचूसेत्यादि प्रत्यूषकाललक्षणो यः समय:-अवसरः स तथा तत्र कौटुम्बिकपुरुषान्-आदेशकारिणः 'सद्दावेइति १ उत्क्षिकथाङ्गम् शब्दं करोति शब्दयति 'उपस्थानशाला' आस्थानमण्डपं 'गन्धोदकेने त्यादि गन्धोदकेन सिक्ता शुचिका-पवित्रा संमार्जिता
|प्ताध्ययने किचवरापनयनेन उपलिप्ता छगणादिना या सा तथा तां, इदं च विशेषणं गन्धोदकसिक्तसंमार्जितोपलिप्तशुचिकामित्येवं दृश्य, स्वमफलम् I सिक्तायनन्तरभाविखाच्छुचिकखस्य, तथा पञ्चवर्णः सरसः सुरभिश्च मुक्त:-क्षिप्तः पुष्पपुञ्जलक्षणो यः उपचार:-पूजा तेन18। कलिता या सा तथा तां, 'काले'त्यादि पूर्ववत् , 'आणत्तियं पञ्चप्पिणहति आज्ञप्तिम्-आदेशं प्रत्यर्पयत-कृतां सती निवेदयत, 'कल्ल'मित्यादि 'कल्लमिति श्वः प्रादुः-प्राकाश्ये ततः प्रकाशप्रभातायां रजन्यां 'फुल्लोल्पलकमलकोमलोन्मी-RI लितं' फुल्लं-विकसितं तच तदुत्पलं च-प- फुल्लोत्पलं तच्च कमलश्च-हरिणविशेषः फुल्लोत्पलकमलौ तयोः कोमलम्-अकठो-II रमुन्मीलितं-दलानां नयनयोश्चोन्मीलनं यस्मिस्तत्तथा तसिन् , अथ रजनीविभातानन्तरं पाण्डुरे-शुक्ले प्रभाते-उपसि रत्तासोगे'त्यादि रक्ताशोकस्य प्रकाशः-प्रभा स च किंशुकं च-पलाशपुष्पं शुकमुखं च गुञ्जा-फलविशेपो रक्तकृष्णस्तदर्थ बंधुजीबकं च-बन्धुकं पारापतः-पक्षिविशेषः तच्चलननयने च परभृतः-कोकिलः तस्य सुरक्तं लोचनं च 'जासुमिण इति जपा वनस्पतिविशेषः तस्याः कुसुमं च ज्वलितज्वलनच तपनीयकलशश्च हिङ्गलको-वर्णकविशेषस्तत्रिकरन-राशिरिति इन्द्रा, तत
एतेषां यद्रूपं ततोऽतिरेकेण-आधिक्येन रहंत'ति शोभमाना वा खकीया श्री:-वर्णलक्ष्मीर्यस्य स तथा तसिन्, 'दिवाकरेगा ॥२१॥ IIMआदित्ये अथ-अनन्तरं क्रमेण-रजनीक्षयपाण्डुरप्रभातकरणलक्षणेन 'उदिते' उद्गते 'तस्स दिण[कर करपरंपरावयारपारदमि
अंधकारे'सि तस्स-दिवाकरस दिने दिवसे अधिकरणभूते दिनाय वा यः करपरम्परायाः-किरणप्रवाहसावतार:-18
दीप
अनुक्रम [१५-१७]]
स्वप्न-फल कथन
~52