________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [१२] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१२]
गाथा
एगे महामुमिणे दिडे, तं उराले णं सामी! धारणीए देवीए सुमिणे दिढे, जाव आरोग्गतुहिदीहाउकल्लाणमंगल्लकारए णं सामी! धारिणीए देवीए सुमिणे दिढे, अस्थलाभो सामी! सोक्खलाभो सामी! भोगलाभो सामी ! पुत्तलाभो, रजलाभो एवं खलु सामी! धारिणीदेवी नवण्हं मासाणं बहुपडिपुन्नाणं जाव दारगं पयाहिसि, सेवि यणं दारए उम्मुक्कबालभावे विनायपरिणयमित्ते जोवणगमणुपत्ते सूरे वीरे विकंते विच्छिन्नविउलषलवाहणे रजवती राया भविस्सइ अणगारे वा भावियप्पा, तं उराले णं सामी! धारिणीए देवीए सुमिणे दिहे, जाव आरोग्गतुढिजावदितॄत्तिक? भुजो २ अणुबूहेंति । तते णं सेणिए राया तेसि समिणपाढगाणं अंतिए एयमढे सोचा णिसम्म हह जाब हियए करयल जाव एवं वदासीएवमेयं देवाणुपिया। जाव जन्नं तुन्भे बदहत्तिकटुतं सुमिणं सम्म पडिच्छति २ते सुमिणपाढए विपुलेणं असणपाणखाइमसाइमेणं बस्थगंधमल्लालंकारेण य सकारेति सम्माणेति २ विपलं जीवियारिहं पीतिदाणं दलयति २ पडिविसलेह । तते णं से सेणिए राया सीहासणाओ अन्भुढेति २ जेणेव धारिणी देवी तेणेव उवागच्छद उवागच्छइत्ता धारिणीदेवीं एवं वदासी-एवं खलु देवाणुप्पिए! सुमिणसत्थंसि बायालीसं सुमिणा जाव एग महासुमिणं जाव भुज्जो २ अणुवूहति, तते णं धारिणीदेवी सेणियस्स रन्नो अंतिए एयमढे सोचा णिसम्म हट्ट जाव हियया तं सुमिणं सम्म पडिच्छति २ जेणेव सए वासघरे तेणेव उवागच्छति २ पहाया कयबलिकम्मा जाव विपुलाहिं जाब विहरति (सूत्रं १२)
दीप
अनुक्रम [१५-१७]]
स्वप्न-फल कथन
~51~