SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [१२] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६], अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत ज्ञाताधर्मकथाङ्गम. सूत्रांक उत्क्षिसाध्ययने स्वप्नफलम् सू. १२ ॥20॥ जबलरsnesesemerce [१२] डिपुण्णहत्थे परेणं विणएणं ते सुमिणपाढए एवं वदासी-एवं खलु देवाणुप्पिया ! धारिणीदेवी अज्ज तंसि तारिसयंसि सयणिजंसि जाव महासुमिणं पासित्ता णं पडिबुद्धा, तं एयस्स णं देवाणुप्पिया! उरालस्स जाव सस्सिरीयस्स महासुमिणस्स के मन्ने कल्लाणे फलवित्तिबिसेसे भविस्सति, तते णं ते सुमिणपाडगा सेणियस्स रन्नो अंतिए एपम8 सोचा णिसम्म हट्ट जाव हियया तं सुमिणं सम्मं ओगिण्हति २ई अणुपविसंति २ अन्नमन्नेण सद्धिं संचालेंति संचालित्ता तस्स सुमिणस्स लट्ठा गहियट्ठा पुच्छियट्ठा विणिच्छियट्ठा अभिगयट्ठा सेणियस्स रन्नो पुरओ सुमिणसत्थाई उचारेमाणा २ एवं वदासी-एवं खलु अम्हं सामी! सुमिणसत्थंसि वायालीसं सुमिणा तीसं महासुमिणाबावत्तरि सबसुमिणा दिट्ठा, तस्थ णं सामी! अरिहंतमायरो वा चक्कवद्दिमातरो वा अरहंतसि वा चक्कवाहिसि वा गम्भं वकममाणंसि एएसि तीसाए महासुमिणाणं इमे चोदस महासुमिणे पासित्ताणं पडिबुज्झति, तंजहा-गयउसभसीहअभिसेयदामससिदिणयरं झर्य कुंभं । पउमसरसागरविमाणभवणरयणुच्चय सिंहिं च ॥१॥ वासुदेवमातरो वा वासुदेवंसि गन्भं वकममाणंसि एएसिं चोद्दसह महासुमिणाणं अन्नतरे चत्तारि महासुमिणे पासित्ता णं पडिबुजझंति, बलदेवमातरो वा बलदेवंसि गम्भं चकममाणंसि एएसिं चोदसण्हं महासुमिणाणं अण्णतरे चत्तारि महासुविणे पासित्ताण पडिबुझंति, मंडलियमायरो वा मंडलियंसि गन्भं वकममाणंसि एएर्सि चोहसहं महासुमिणाणं अन्नतरं एग महासुमिणं पासित्ताणं पडिबुज्झंति, इमेय णं सामी! धारणीए देवीए गाथा दीप ॥२०॥ अनुक्रम [१५-१७]] स्वप्न-फल कथन ~50~
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy