________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१६], ----------------- मूलं [१२५-१३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
पंच अणगारा सामाइयमातियाति चोइस पुवाई बहूणि वासाणि दोमासियाए संलेहणाए अत्ताणं झोसित्ता जस्सट्टाए कीरति णग्गभावे जाव तमहमाराति २ अणंते जाव केवलवरणाणदंसणे समुप्पन्ने जाव सिद्धा (सूत्रं १३०)तते णं सा दोवती अजा सुव्वयाणं अज्जियाणं अंतिए सामाइयमाइयाई एकारस अंगार्ति अहिज्जति २ बहणि वासाणि मासियाए संलेहणाए. आलोइयपडिता कालमासे कालं किच्चा बंभलोए उववन्ना, तत्थ णं अत्थेगतियाणं देवाणं दस सागरोवमाई ठिती प० तत्व णं दुवतिस्स देवस्स दस सागरोवमाई ठिती पन्नत्ता, सेणं भंते ! दुबए देवे ततो जाब महाविदेहे वासे जाव अंतं काहिति । एवं खलु जंबू ! समणेणं सोलमस्स अपम? पण्णतेत्तिवेमि (सूत्रं १३१) सोलसम-नायज्झयणं समत्तं ॥१६॥ 'एगट्ठिय'त्ति नौः 'नूमंति'त्ति गोपयन्ति, श्रान्तः-खिन्नः तान्त:-तरकाण्डकाढावान् जातः परितान्त: सर्वथा खिन्नः एकाथिका बैते, 'इच्छंतएहिंति इच्छया कयाचिदित्यर्थः, 'वेयालीएतिवेलातटे इति । इहापि सूत्रे उपनयो न दृश्यते, एवं चासी द्रष्टव्य:-"सुबहुपि तवकिलेसो नियाणदोसेण दूसिओ संतो । न सिवाय दोवतीए जह किल सुकुमालियाजम्मे | ॥१॥" अथवा-'अमणुनमभत्तीए पत्ते दाणं भवे अणत्थाय । जह कड्डयतुंबदाणं नागसिरिभवमि दोवइए ॥२॥"ति [सुबहुरपि तपःलेशो निदानदोषेण दूषितः सन् | न शिवाय द्रौपद्या यथा सुकुमारिकाजन्मनि ॥१॥ अमनोज्ञमभक्या पात्रे दानं भवेदनोंय । यथा कटुतम्बदानं नागश्रीभवे द्रौपद्या अपि ॥२॥] समाप्तं पोडशज्ञाताध्ययन विवरणम् ॥ १६॥
ब
weredturary.com
अत्र अध्ययन-१६ परिसमाप्तम्
~463