________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" -
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१७], ----------------- मलं [१३२-१३४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
ज्ञाताधर्मकथाङ्गम. ॥२२७॥
8
अथ सप्तदशाध्ययनविवरणम् ॥१७॥
१६ अमर. द्रौपद्या दे
वत्वं १३१ अथ सप्तदशं व्याख्यायते, अस्य च पूर्वेण सहायमभिसम्बन्धः-इहानन्तराध्ययने निदानात् कुत्सितदानाद्वा अनर्थ उक्त 81 १७ अश्वइह सिन्द्रियेभ्योऽनियत्रितेभ्यः स उच्यते, इत्येवंसम्बद्धमिदम्
ज्ञा.सांयाजति णं भंते ! समणेणं भगवया महावीरेणं जाव संपत्तेणं सोलसमस्स णायज्मयणस्स अयमझे
त्रिकागमः पण्णत्ते सत्सरसमस्स णं णायज्झयणस्स के अढे पन्नते ?, एवं खलु जंबू! तेणं कालेणं २
सू,१३२ हत्थिसीसे नयरे होत्था, वण्णओ, तत्थ णं कणगकेऊ णामं राया होत्था, वपणओ, तत्थ णं हस्थिसीसे णयरे बहवे संजुत्ताणाचावाणियगा परिवसंति अड्डा जाव बहुजणस्स अपरिभूया यावि होत्था, तते णं तेसिं संजुत्ताणावावाणियगाणं अन्नया एगयओ जहा अरहण्णओ जाव लवणसमुई अणेगाई जोपणसयाई ओगाढा यावि होत्या, तते णं तेसिं जाव बहणि उप्पातियसयाति जहा मागंदियदारगाणं जाव कालिपवाए पतस्थ समुत्थिए, तते णं सा णावा तेणं कालियवाएणं आघोलिज्जमाणी २संचालिजमाणी२ S२२७॥ संखोहिज्जमाणीर तत्व परिभमति, तते णं से णिज्जामए गढमतीते णट्ठसुतीते णट्ठसपणे मूढदिसाभाए जाए यावि होत्था, ण जाणइ कयरं देसं वा दिसं वा विदिसंवा पोयवहणे अवहितत्तिकहु ओहयमणसं
Mea
अथ अध्ययनं- १७ "अश्व: आरभ्यते
~464